SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॐ अई नमो जिनाय नमा नमः श्रीमांगनिदत्त-कुवत मोहन-यक्ष-पापग्रेभ्यः श्रीमम्मोहन-यशःस्मारकग्रन्थमालायांपरम सुविहितशिरशेखरायमाण-श्रीमत्वरतरगच्छ प्रतिष्ठासम्प्रापक-नवाप्रकृत्तिकारक-मुविहितसूरिपुरन्दर-श्रीमदभयदेवसूरिग्रहीतोपसम्पच्छिष्य-सुविहितचकचूडामणि-कविचकवर्ति-श्रीमजिनवल्लभत्रिशेखरप्रविनिर्मितं, परमसुविहित-मुगृहीतनामधेय-श्रीमद्यशोदेवसूरिसूत्रितया लघुवृत्त्यारल्या व्याख्यया विभूषितं, श्रीमचान्द्रकुलाम्बरनभोमणि-धीमन्माणिक्यप्रभाचार्यविनीतविनेय-श्रीमदुदयसिंहसूरिसन्डन्धया दीपिकया सनाथीकृतच पिण्डविशुद्धि-प्रकरणम् । यदुदितलवयोगादेहिनः स्युः कृतार्था-स्तमिह शुभनिधानं वर्द्धमानं प्रणम्य । स्वपरजनहितार्थ पिण्डशुद्धर्विधास्ये, जिनपतिमतनीत्या वृत्तिमल्पां सुयोधाम् ।। १ ।। .. तत्र चाहत्प्रणीतसमयसम्पर्कावदातमतिजलधिर्भगवान् श्रीजिनबल्लभगणिर्दुःषमाकालदोषादत्यन्तं हीयमानायु यादीन् । सम्प्रतिकालसावादीनवलोक्य तदनुग्रहार्थ विस्तरवत् पिण्डेषणाध्ययनसारमादाय सहक्षिप्ततरं पिण्डविख्याख्यप्रकरणं चिकीर्षुरादावेव विनवातनिरासार्थ शिष्टसमयपरिपालनार्थ च इष्टदेवतास्ततिरूपमत्यन्ताव्यभिचारिभावमल श्रोतजनप्रत्य .87
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy