________________
जात्र तसकार्य नावखड़ । जेसि पि य णं जीवाणं सरीरयाई आहारमाहारेह ते वि जीवे नात्रकंखड़, से एणद्वेणं गोयमा ! एवं बुचइ - आहाकम्मं णं गुंजमाणे जाव अणुपरिअ" ति । इदं च सुगमं, नवरं ' आउयजाओ 'ति । यस्मादेकत्र मवग्रहणे सकदेवान्तर्मुहूर्त्तमात्रकाल एवायुपो बन्धस्तत उक्तमायुर्वज इति । 'सिढिलबंधणबद्धाओ 'ति श्रथबन्धनं-स्पृष्टता वा बद्धता वा निघलता वा तेन ' बद्धा' आत्मप्रदेशेषु सम्बन्धिताः, पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावात् शिथिलबन्धननद्धा, एताश्वाशुमा एव द्रष्टव्याः, आधाकर्म्म भोजिनिर्ग्रन्थस्य निन्द्राप्रस्तावाद । ताः किमित्याह-'वर्णिययंत्रण बाओ पकरेति 'ति गाढतरबन्धनबद्धा - बद्धावस्था वा निघत्तावस्था वा निकाचितावस्था वा प्रकरोति । प्रशब्दस्यादिकर्मार्थत्वात् सकदाषाकम्मभोजनेऽपि कर्त्तुमारभते, आधाकर्म्म भोजित्वस्याशुभयोगरूपत्वेन गाढतरप्रकृतिबन्धनहेतुत्वात्, आह च-' जोगा* पयडिपएसं 'ति, पौनःपुन्यसम्भवे तु तस्य ताः करोत्येवेति । तथा इस्त्रकालस्थितिकाः दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः - उपात्तकर्म्मणोऽवस्थानं, तामल्पकालां महतीं करोतीत्यर्थः, आधाकर्म्मभोजित्वस्य लौल्यनिमित्तत्वात् तस्य च कषायरूपतया स्थितिबन्धहेतुत्वात्, आइ च- 'टिई अणुभागं कसायओ कुणइ 'त्ति । तथा मन्देत्यादि, इहानुभावो - विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाः- परिपेलवरसाः सती तीव्रानुभावा- गाढतररसाः प्रकरोति, आधाकर्म्मभोजित्वस्य कषायरूपत्वादनुभागबन्धस्य च कषायप्रत्ययत्वादिति । तथा 'अप्पपए से 'त्यादि ' अल्पं ' स्वोकं ' प्रदेशां' कर्म्मदलिकपरिमाणं यासां तास्तथा, ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्य
* " योगात् प्रकृति प्रदेशबन्धौ भवतः " X" निमित्तत्वात् " इति अ. प्रतिकृतौ पर्यायौ ।
प्रभु