________________
पिण्डविशुद्धि ०
काद्वयो
पेतम्
1७॥
"
यत्वादाधाकर्मभोजित्वस्य च योगरूपत्वादिति । तथा 'आउयं चेत्यादि, आयुः पुनः कर्म, स्यात् कदाचिद्रघ्नाति स्यान वध्नाति यस्मात् त्रिभागाद्यचशेषायुषः परभवायुः प्रकुर्वन्ति तेन यदा त्रिभागादिस्तदा बध्नाति, अन्यदा न नातीति । तथा' असाये 'स्यादि, असातावेदनीयं च दुःखवेदनीयं कर्म पुनः 'भूयोभूयः' पुनःपुनः 'उपचिनोति' उपचितं करोति । ननु कर्म्म सप्तान्तर्त्तित्वादसातावेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किं* तद्ब्रहणेन ? इत्यत्रोच्यते-आधाकर्म्मभोजी अत्यन्तं दुःखितो भवतीति प्रतिपादनेन मयजननादाधाकर्म्म भोजित्वनिरासार्थमिदमित्यदृष्टमिति । अणाइयं 'ति अविद्यमानादिकं 'अणवयग्गं 'ति 'अवयग्ग'त्ति देशीवचनो अन्तवाचकस्ततस्तन्निषेधात् 'अणवयग्गं' अनन्तमित्यर्थः । अतएव 'दीहमद्धं 'ति 'दीर्घाद्ध' प्रभूतकालं 'चाउरंत' ति चतुरन्तं देवादिगतिभेदाच्चतुर्विभागं तदेव स्वार्थिक+ प्रत्ययोपादानाचातुरन्तं 'संसारकान्तारं ' भवारथ्यं ' अणुपरिग्रह 'त्ति पुनःपुनभ्रमति । ' आयाए 'त्ति आत्मना 'घ' चारित्रधर्मं श्रुतधर्मं वा । 'पुढविकार्य नावकंवह 'ति पृथ्वीकार्य नापेक्षते- नानुकम्पत इत्यर्थं इति । एवं चानेन गाथासूत्रेणात्मनः कबन्धाभिधानादात्मकम्र्मेत्यभिहितमिति गाथार्थः ॥ ७ ॥
एवं तावन्नामान्यर्थप्रतिपादनद्वारेण प्रथमदोषं व्याख्याय साम्प्रतं तमेव विशेषतो व्याचिख्यासुरिमां द्वारगाथामाह - दी० – अष्टावपि कर्माणि ज्ञानावरणादीनि 'अधो' नरके बध्नाति X प्रकृति-स्पृष्टरूपाभ्यां प्रकरोति-स्थिति- बद्धरूपाम्यां, * * किमेतदुग्र० ” अ. य. । + " इकण्” इति पर्यायो अ. पुस्तके । " स्वार्थेऽण् " मां० ।
X प्रकृत्यादिस्वरूपं मोदकदृष्टान्तेन ज्ञातव्यं, यथा-प्रकृत्या कश्चिन्मोदको वातं हरति कश्चितपित्तं कचि लेष्माणं स्थित्वा
100
आद्यदोषचरमनामान्वये क र्मबन्धादि
स्वरूपम्
॥७॥