________________
चिनोति - अनुभाग-निधत्तरूपाभ्यां उपचिनोति- प्रदेश निकाचनारूपाभ्यां कः ? कार्मिकमोजी साधुः, भोजीति तच्छीलार्थ इन् कारणे तद्भोक्तृनिरासार्थः । किमिदं स्वमनीषिकयोच्यते ? इत्याह-यद्भणितं सुधर्मस्वामिना 'भगवत्यां पञ्चमाङ्गे स्फुटं, आलापकार्थ एवात्रोक्त इति गाथार्थः । एवमात्मनः कर्मबन्धादात्मकर्म ॥ ७ ॥
उक्तो नामचतुष्टयार्थः, साम्प्रतं तदेव नवभिर्द्वा रैर्विशेषेणाह -
तं पुण जं जस्सं जहाँ, जारिसॅमसणे य तस्स जे दोसा । दाणे य जहा पुच्छा, छलर्णा सुद्धी य तह वोच्छं ॥ ८ ॥
व्याख्या -- तदाधाकर्म्म, पुनः शब्दो विशेषणार्थः, यत्किञ्चिदशनादिकमुच्यते, तदहं वक्ष्ये इति गाथाऽन्त्य क्रियया योगः, एवमन्यत्रापि वक्ष्यति च-' असणाइच उन्भेय 'मित्यादि १ तथा यस्य निमित्तं कृतं तत्स्यात्तं वक्ष्ये, वक्ष्यति च'साहम्मिय से 'त्यादि २ । तथा 'जह'त्ति यथा-यैः प्रकारैः प्रतिषेषणादिभिस्तत्स्यात्तान्वक्ष्ये, वक्ष्यति च-' पडिसेवणे 'त्यादि ३ | तथा 'यादर्श' यस्य वस्तुनस्तुल्यं तत्स्यात्, भणिष्यति च- 'वंतुच्चारसुरे 'त्यादि ४ । तथा ' अशने ' मोजने तस्याधाकम्मैदोषवतः पिण्डस्य येऽतिक्रमादयो दोषाः स्युः, वक्ष्यति च ' कम्मरगहणे 'त्यादि ५ | तथा 'दाणे कश्चिद्दिनमेकं कश्चिद्धर्थं कचित्रयं, अनुभावेन स्निग्धमधुरस्वलक्षणेन कश्चिदेकगुणानुभावः कश्चिद्विगुणानुभावः कश्चित्रिगुणानुभावः, 'प्रदेश:- कणिकादिद्रव्यरूपैः कश्चिदेकप्रसृतिप्रमाणः कश्चिद्विप्रसृतिप्रमाण अपरविप्रसृतिप्रमाणः, एवं कर्मापि किचिज्ज्ञानमावृणोति किचिद्दर्शनं किचित्सुखदुःखे जनयतीति । "स्वमनीषिकया ? इत्याह" क. अ. प. म. ।
C
101