________________
उपक्रमे
संशोधनायोपयुक्त| प्रतिपरिचयः।
पेवम्
-- ICI च्या प्रादरभन्मुनिनिध्यहन्दु (१९९७)वत्सरे मम, सदेव च मोहमय्यामवाप्तपुण्यपचनीयभाण्डारकरइन्स्टीच्याख्यचिकोष विनावित सत्कप्रत्याधारेण कारिता मुद्रणाहाँ प्रतिः, तो 'म' संवत्वेन नियुक्ताऽत्र मया । टीकाद्वयो
ततः कार्यान्तरण्यात्वादिसंयोगवशारकतिथिद्वनन्तरमारब्धोऽस्य मुद्रणप्रयासरतत्र च संशोधनकर्मणि निम्ननिर्दिष्टाः प्रतय उपयक्तता नीता मया, पूर्व तावत्पत्तनीय श्रेष्ठिपादकस्थचित्कोषसकताडपत्रीयप्रतिद्वयाधारेणावलोकिता मुद्रणाऱ्या प्रतिः, ततो. मुद्रण- 1
प्रारम्भकाले निर्देश्यमाणं पुस्तकपञ्चक समासादित मचा, सत्र---- ॥४१॥
'संलिका प्रतिबंटपद्रनगरस्थानन्दज्ञानमन्दिरसंस्थापितवयोवृद्धानवरत विहारप्रतिबद्धलक्ष्यश्रीमर्द्धसविजयमुनिपुणवशास्त्रसङ्ग्रहसका प्राचीना शुद्धप्राया च ।
'संक्षिका, साऽप्युपरोकज्ञानमन्दिरावस्थापितानेकत्रीयज्ञानभाण्डागारल्यवस्थितिविधायकप्रवर्तकश्रीमत्कान्तिविजयमहाशयशाखसहसत्का अर्वाचीना नात्यशुद्धा। एतत्प्रतिद्वयमप्यनवरतशास्त्रोद्वारेकबद्धक साक्षरवयश्रीमत्पुण्यविजयमुनिवरानुपहावाप्तम् ।
३.य' संशिका, परमपूज्यसुविहितक्रियानिष्ठखरतरगच्छविभूपणमइच्छासनप्रभावकक्रियोद्धारकश्रीमन्मोहनमुनीशविनेयावतंसोप्रतपस्विवर्तमानखरतरगणसंविमशाखीयाद्याचार्यश्रीजिनयशस्सूरीश्वरभांडागार-योधपुरसत्का नातिप्राचीना नात्यशुद्धा ।
प' संक्षिका, पत्तनीयश्रीसभाण्डागारसत्का, प्रवर्तकश्रीमत्कान्तिविजयमुनिवरविनेयविनेयत्रयोवृद्धश्रीजसविजयमुनिमहास्यद्वारा सम्प्राप्ता प्राचीना शुद्धमाया च ।।
ReKINARENAKARAN
..
....
....
...
हप