SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पाक्षिकं चतुर्दश्यामेवेति स्वाभिमतार्थसिद्धये ठाणाप्रकरणवृत्तेः "तवसेण य पक्खियाईणि वि चउहसीए आयरियाणि इत्येतस्याठगत" पक्खियाईशी "ति वाक्यस्थाने " चाउम्मासियाणी "त्येवंरूपपाठपरिवर्तनं, तथा "गर्भस्य श्रीवर्द्धमानरूपस्य हरण-त्रिशलाकुक्षौ सकामणं गर्भहरणं" इत्येतद्युक्तियुक्तशास्त्रीयार्थच्यञ्जकस्य, न तु हरणमात्रार्थव्यञ्जकस्य, गर्भापहारस्याकल्याणकभूततया अतिनिन्द्याश्चर्यरूपकल्याणकत्वकथनानुचिततया वा व्याकृतिश्चेत्यायनेकविधासदुक्तयस्तेषामेवास्यमल दुर्वाणाः शोभन्ते, नतु सूत्रानुसारिणां श्रीमद्भरिभद्राचार्याभयदेवरिप्रभृतिव्याख्यातवीरवरश्रीमदर्द्धमानजिनत्रिशलाकुश्यागमनरूपतीर्थकरभवानां "कल्लागफला य जीवाण"मिति परवाशकोक्तकल्याणकलक्षणोपेतकल्याणकपञ्चकस्थत्रिशलाकुक्षिगर्भाधानलक्षणगर्भापहाराकल्याणकावादिनामित्यलमतिचसूर्या सागरानुकारिप्रेममानादिभिः । अन्थोऽयमतीवोपयोगी रत्नत्रयाराधनोयुक्तानां श्रमणानां आद्धानामपि च, यतो न पिण्डविशुद्धिज्ञानमन्तरा सुलभं तदाराधनं, तच्चैदयुगीनानामस्पमेधाऽऽयुष्काणां सत्त्वानामनेन प्रकरणेनावाप्तुं सुकर, स्वल्पप्रमाणत्वादस्य । अत एव सनेकैराचार्यादिकैर्वृत्तिदीपिकाऽवचूण्याथै नाभिधाननिर्षाणभाषायां लोकभाषायामपि दबाथैबालावबोधाद्यभिधानैरनेके व्याख्यानन्था विरचिताः समुपलभ्यन्ते, तेषु श्रीचन्द्रसरिप्रणीता वृत्तिः सर्वतोऽधिकपरिमाणा, या प्रामुद्रिता, परं त्रुटितपाठत्वादिना नालं सा सम्यगांवोघीय सर्वेषां, अतोऽल्पमेधसामपि सुखावबोधाय श्रीचन्द्रसूरीणामेवान्तिषद्भिः पाक्षिकसूत्रविवरण-पनाशकेचूर्णिप्रमृतिशास्त्रप्रणेतृभिः श्रीमद्यशोदेवसूरिभिः सन्दब्धा नातिविस्तरा लन्बी क्लिष्टाऽपि वा, ततोऽप्यतिलध्वी सुस्पष्टार्थबोधिका चापि चान्द्रकुलीन-श्रीप्रभाचायोन्वासिमाणिक्यप्रभसूरिवरविनेयरत्न-श्रीमदुदयसिंहसूरिवर विनिर्मिता दीपिका च, एतद्व्याख्याद्वयोपेतस्यैतत्प्रकरणरत्नस्य प्रकाश 83 kiki
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy