SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पिण्यविद्धि '. टीकाइयो RSHA ॥४०॥1 पारपि च यररीकृतं शक्तिविशेषः संहननमिति तर्हि जिनवल्लभसूरेः " सुत्ते सत्तिविसेसो, संघयण " भिति कथनं कथमुत्सूत्र भवितुमहे ति ? नेक कथांप । शक्तिविश एतत्वौपचारिकं शक्तिविशेषः संहनने, नतु तस्वदृस्येति चेत्सत्यं, किन्तु को जल्पति “सुत्ते सत्तिविसेसो, संघयण " मिय. एसंहनननेन पाठेनानौपचारिक तत्त्ववृत्त्या वा शक्तिविशेषः संहननं सूत्रे प्रोक्तमिति ? एवकारस्यात्र सर्वथाऽप्यभावात् । - - -- प्रामाण्यम्। एवं च सुतरां सिद्धं, यदुत-"सुत्ते सत्तिविसेसो, संघयण" मिति कयनं नोसूत्रम् , तया च तत्प्रणेतारो सिनवल्लभसूरयोऽपि नोत्सूत्रप्ररूपकाः, असिद्धे च तेषामुत्सर्वप्ररूपकरवे दुरापास्तमेव समदबहिष्कृतत्वमपि, तत्समसामायिकैः प्रौढातिप्रोढेरप्याचार्योदिकरतुचारितत्वात् । यच्च जिनवल्लभसूरेः स्वर्गाप्तितः साधिकपनशताब्धनन्तरभाविधर्मसागराधैर्जल्पितं तस्वस्योत्सूत्रप्ररूपकत्वं साहिष्कृतत्वं चाच्छादयितुमेव, तत्समसामयिकैरनेकैर्षितहरैः स्वस्वप्रन्येषु तथाविधतया ख्यापिठत्वात्सुप्रतीतमेव स्त्रोचीणवादित्वं सहयहिष्कृतत्वं चापि तस्य । . . एवं च सामायिकशब्दस्य सामाइयं नाम सावज्जजोगपरिवर्ण निरवजजोगपडिसेवणं चे "ति शास्त्रीयव्याख्यानमनाहत्य स्वाभिनिवेशपोषणाय “ सामाइयं नाम निरवजजोगपडिसेवणं सावजजोगपरिषज्वणं चे "ति विपरीतन्याख्यानं, अपवस्वपि पौषयोपासो विधेय एवेत्याप्रहात् पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुधेयौ, न प्रतिदिवसाचरणीयो" इत्येवरपाठमान्त. पर्तिता न प्रतिदिवसाचरणीयौ " इत्येतद्वाक्यस्य पर्षदिनेषु नियतया तदन्यबस्नेषु पानियततया पौषधोपवासविधेषताययापना- IN| वास्याविनाम्ना विष प्राचारी, न तु रात्रौ” इत्येवंविधस्य स्वकपोळकल्पनाकल्पितपाठस्य परिकल्पना अनादितोऽपि
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy