________________
%
A4% A
N
परमेतत सुतरां निष्टङ्कित, यदुत-" सुत्ते सत्तिविसेसो, संघयण"मिति वाक्यं न सूत्रे शक्तिविशेषात्मकसंहनन निषेध नापि च 'सत्र शक्तिविशेष एव संहनन 'मिति ख्यापकमपि, अपितु 'सूत्रे शक्तिविशेषः संहननमस्ती'त्येतावन्मात्रस्यैवार्थस्य द्योतकं, तत्त जिनवल्लभसूरितोऽपि प्रागनेकैः प्राचीनः प्रामाणिकैश्चाचार्य पुरन्दरैः स्पष्टतयैव प्रतिपादितमस्ति, तथाहि
"ह चेत्थम्भूतास्थिसञ्चयोपमितः शक्तिविशेषः संहननमुच्यते, न स्वस्थिसञ्चय एव, देवानामस्थिरहितानामपि प्रथमसंहननयुक्तत्वात् ।" ( हारि० आ. वृ० पत्र ३६७-१) स्पष्टमुक्तमत्र प्रन्थे पूज्य श्रीहरिभद्रसूरिमित्रैः शक्तिविशेषस्य संहननत्वम् ।
“संहननम्-अस्थिसञ्चयः, वक्ष्यमाणोपमानोपमेयः शक्तिविशेष इत्यन्ये, xxx शक्तिविशेषपक्षे वेवंविधदादेरिव दृढत्वं संहननमिति । " ( स्थानाङ्ग वृत्ति, अ. ६, प. ३३९, वल्लभवि. मुद्रित )
तथा" दिन्वेण संघातेणं-दिव्येन स्वर्गसम्बन्धिना प्रधानेनेत्यर्थों, वर्णादिना युक्त इति गम्यते, समातेन-संहननेन वज्रर्षभनाराचलक्षणेन" (स्था. वृ. अ. ८ प. ३९९, वल्लभवि, मु.)
एवमेव "दिवेणं-देवोचितेन 'संघियणेणं)घाए'ति संहनेन वर्षमनाराचेनेत्यर्थः ।" (औपपातिकसत्रवृत्ति पत्र ५०)
तदेवं निर्दिष्ट प्रमाणाभ्यामपि सूरिशेखराभ्यां स्पष्टभुररीकृतं शक्तिविशेषः संहननमिति, नैतावन्मात्रमेव, किन्तु यत्त | प्रागेकेन्द्रियाणां सेवार्तसंहननमभ्यधायि तदौदारिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिक, देवा अपि यदन्यत्र प्रज्ञापनादौ वर्षभनाराचसंहननिन उच्यन्ते तदपि गौणवृत्त्या" इत्यनेन श्रीजीवाभिगमवृत्तिपाठेन स्वयमपि मलयगिर्याचार्याः शक्तिविशेष संहननतया स्वीकुर्वन्ति । एवं च श्रीजिनवल्लमसूरिभ्यः पुरोमाविहरिमद्रसूर्यभयदेवसूरिप्रभृतिभिः सर्वमान्यप्रामाणिकाचायः स्वयं मलयगिर्या
GRESCRECTI