________________
पिण्डशुद्धि ० काइयो
पेतम्
३९ ॥
च तद्प्रन्थः 'सुते सत्तिविसेसो, संघयण' मिति, स भ्रान्तः, मूलटीकाकारेणापि सूत्रानुयायिना संहननस्यास्थिरचना विशेषात्मकस्य प्रतिपादितत्वात्, यह केन्द्रियाणां सेवार्त्तसंहननमन्यत्रोक्तं तट्टीकाकारेण समाहितं- औदारिकशरीरत्वादुपचारत इदमुक्तं द्रष्टव्यं, नतु तत्त्वस्येति यदि पुनः शक्तिविशेषः स्यात्ततो देवानां नैरविकाणां च संहननमुच्येत, अथ च ते सूत्रे साक्षादसंननिन उक्ता, इत्य उत्सूत्रप्ररूपकविस्पन्दितेषु " इति कथनमुपलभ्यते तदपि विचारं न क्षमते, यतः पूर्वं तावदेतत्कथनं श्रीमन्मलयगिर्याचार्याणामस्ति न वेत्यपि नासन्दिग्धं, " सुत्ते सत्तिविसेसो, संघयण " मित्यत्र मन्थेऽस्य वृत्तावपि चैवकारस्य सूचनमात्रेऽप्यसति " तेन यः प्राह-सूत्रे शक्तिविशेष एव संहननमिती" त्यत्र बलात्कारेणैवैवकारस्य कथनात् । यदि च " सुत्ते सत्तिविसेसो, संघयण ". मित्येतद्वाक्येनास्थिरचनाविशेषात्मकस्या संहननत्वं वक्तुमिष्टमभविष्यत्तर्हि तत्र प्रथे " सुत्ते सत्तिविसेस च्चिय संघयण " मित्येवं वक्तव्यं स्यात्, न चैवमुक्तं, ततः " सुत्ते सत्तिविसेसो, संघयण" मित्यनेनैवकारविकलपाठेन कथं सूत्रे शक्तिविशेष एव संहननं ' यद्वा ' अस्थिरचनाविशेषात्मकस्य संहननत्वाभाव इति साधयितुं शक्यते ? न कथमपि, तथा च श्रीमन्मलयगिरिसङ्काशाः समर्थदीककत्वेन प्रख्याताः ग्रामाणिकाचार्याः कथमेवं नितान्तमसत्यं प्रमाणविकलं च वदेयुः ? न कथमपि । किन-स्वयमपि मलयगिर्याचार्या जिनवल्लभसूरिप्रणीत पडशीतिकावृत्त वेताँच्छिष्टा चार्यत्वेन जल्पन्ति तथा च तद्द्मन्यः-" इह हि शिष्टाः कविदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतास्तवाभिधानपुरस्सरमेव प्रवर्त्तन्ते, न चायमाचार्यो न शिष्ट इति । एवं चैकत्र शिष्टाचार्यत्वेनोतया पुनरन्धत्र' तानेोत्सूत्रप्ररूपकत्वेन कथनरूपविभिन्नवाक्यता सर्वथैवासम्भावनीया, बादशां समर्थप्रामाणिकाचार्याणां प्रामाणिक स्वात् । अय चोपलभ्यते चतुर्दशशतान्यन्तभागपर्यवसानलिखितास्वपि प्रतिकृतिष्वे फेंक पाठि
"
उपक्रम
शत्यात्म
कसंहनन
स्य सूत्री
क्तत्वम्