________________
व्यनकि तत्प्रलापकस्य, यतो नोत्सूत्र पटकल्याणकोपदेशन, किन्तु गर्भस्य श्रीवर्द्धमानरूपस्य हरणं-त्रिशलाकुक्षी सेवामण गर्भहरणं" इति तपागच्छीयोपाध्यायजयविजयविनिर्मितकल्पदीपिकोक्याऽन्वर्थके गर्भापहारे “अकल्याणकभूतस्य नापहारस्य" ( कल्प कि०), "करोषि ? श्रीमहावीरे, कथं कल्याणकानि घट् । यत्तेष्वेकमकल्याण, विपनीचकुलस्वतः ॥ १॥" (गुरुतत्त्वप्रदीपई), "नीचाँत्रविपाकरूपस्य अतिनिन्धस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वं कयनमनुचितम् । ' ( कल्पसु०), गर्भापहारोऽशुभः " ( क. सु. दि.) इत्याद्यनेकविधासदुक्तियुक्तिभिरकल्याणकोपदेशनमेवोत्सूत्रं, चैत्यवास्यनुकरणपराजुर्मसागराप्राकमायकल्याणकत्वेनाप्रथनात् । धर्मसागरस्त्वनेकविधासत्तरूपणाप्ररूपकत्वादप्रतिमकलहकारित्वाच्च स्वगुर्वादिभिरप्यनेकशः सखाबहिष्कृत । इति सुप्रतीत एवेतिहासविदां, तस्यासत्प्ररूपणा अपि परमतार्किकन्यायाचार्यश्रीयशोविजयोपाध्यायाधैरपि प्रतिमाशतक-धर्मपरीक्षाप्रभृतिषु कल्पसुबोधिकादिष्वपि च भूरिशः प्रकटिताः सुप्रसिद्धाः समयविदाम् ।
यथा हि धर्मसागरस्योत्सन्नभाषणं पालोचितं तत्कालीनैस्तपागच्छीयैरेवाने कैद्विजनवरिष्टस्तथा जिनवल्लभसूरीणां किमपि कथनं तत्समसामयिकाना शासनधुरीणकल्पानी' श्रीमंद्वाविदेवसूरि-हेमचन्द्रसूरि-द्रोणाचार्यादीनां मध्यान्न केनाप्युत्सूत्रतया पर्यालोचित,
न च सबबहिष्कृतत्वमप्युद्घोषितं धर्मसागरम्यतिरिक्तनाम्येन केनापि सुविहितेन, धर्मसागरस्तु जिनबल्लभसूरेः स्वर्गमनतः साधिक1.पञ्चशताम्धनन्तरभावी, तत: एतावदीर्घकालेमध्ये ऽने के विद्वांसोऽभवन, विरचिताब के स्थास्तैः, पर न केनाप्युएपोषित संधबहिष्कृतत्वमेतेषां, अतः स्वगुर्वादिभिरप्यसकृत्सहबहिष्कृतस्योन्मत्ततथा यतत्प्रलापकस्य च धर्मसागरस्य वचो न प्रमाणक्षमम् ।
'यशाचार्यश्रीमन्मलयगिरिविरचितंजीवाभिगम-शापनोपासवृत्त्योः तेन या पाह-सने शक्तिविशेष एवं संहननमिति, तथा