________________
fo
-द्वयो
स्
८ ॥
सस्यैवार्थ समर्थनस्योपलभ्यमानत्वात् तथा चोकम
"स्वच्छे श्रीचन्द्रगच्छेऽनिषत परमाः पठिका चन्द्रशाखा - विख्याता देवभद्रा सुविहितशिरसि स्फारकोटीरतुल्याः । मालानि कृत्वा संततमभिरत रायमोकक्रियायां पद्यावत्या प्रदत्तं स्फुटमिह विरुदं चैर्गृहीतं तपैति ॥ ५१ ॥ " मंत्र तु देवमायापि वपाविरुदस्य पद्यात्या समर्पणमुहिखितं न तु केनापि राणादिना ।
प्रकारेण क्या पापवल्यादीनां पारस्परिक विरोधान्वितत्वेनाष्टण्ट जल्पनं न तथा भरावस्थादीनां विहाय - खरतर विक प्रदायकप्रापको श्रीमहुर्रमराज- जिनेश्वरसूरी स्थानं चापहिलपुर पचन मन्यन्न किमप्युपलभ्यते, अतः प्रायः समस्तानापिस्यादन] कपोलकल्पनामात्रत्वेन गप्पपुराणका कथमपिखिति वाच्येवं श्रीमदेवेन्द्रसूरीणाम् ।
युनिसुन्दरसूरिप्रभृतिविहितपतिनिपट्टावल्याचाधारेण स्वीकियते देवेन्द्रसुरीण सेवामेव साध्यविनेयवन' की सूरीणाअपि उपागच्छीयत्वं तर्हि खरतरगच्छीयपट्टावल्याद्याधारेण स्वयमभयदेवं डिग्निगुरुपरम्पराधारेण नामदेवसूरीणामपि वरतरयत्वस्वीकरणे कयं दुःखत्युदर्द सागरान्दधर्मसङ्काशानां वागच्छीयानाम् ? ।
एवं च सिद्धेऽमयदेवसूरेः खरतरगच्छीयत्वे सिद्धमेव तेषामौपम्यदिशिष्याः श्रीनिवकमसूरया करन विनिमेस्वार इति कि न तस्मिन्नेव समये, अपितु प्राकृपचाच द्वित्रिशताभ्यामप्येतनामचेयः समकक्षिक कोऽपि विज्ञानभूदिति विलोक्यते यमेतत्प्रकरणविधातृत्वेन स्वीकर्तुं शक्यते ।
-कल्याणकामापासहित स्यादि स्तंनं
नपाकि रुदावाप्तिविचारा |