________________
-%EA%
५ 'अ' संशिका, बीकानेरवास्तव्येतिहासतत्त्ववेत्ता श्रीमान् भागरचडावी नाटालस्ता गाची उसाच ।
दीपिकायास्त मद्रणाही प्रतिमयैव संवन्नेत्रनिष्यकेन्दु(१९९२)वर्षे मदीयगुरुदेवस्य छत्रछायायां स्थितेन मोहमय्यामनन्तनाथ. | जिनालयस्थचित्कोषीयप्रत्याधारेण निर्मिता, ततः परं संशोधनकार्ये निर्देक्ष्यमाणं प्रतिपञ्चकमुपयुक्तता नीतं मया, तथाहि
१-२'हु-क' संज्ञिके, एते द्वेऽपि प्रती क्रमशः प्रानिर्दिष्टानन्दज्ञानमन्दिरवटपद्रनगरस्थश्रीमद्धंसविजय-कान्तिविजयमनिमतल्लिकयोः शास्त्रसनहसत्के प्राचीने शुद्धप्राये श्रीमत्पुण्यविजयमुनिवरानुग्रहात्सम्प्राप्ते ।
राम' संक्षिका, मोहमयीस्थमहावीरजिनालयगतश्रीजिनदत्तसूरिझानमाण्डागारसत्का, अर्वाचीना नात्यशुद्धा, मदीयविद्यमानाचार्यश्रीमजिनरत्नरिवराणामुपाध्यायश्रीमल्लब्धिमुनिवराणां चानुग्रहादवाप्ता ।
१५' संझिका, पत्तनीयश्रीसहभाण्डागारसत्का वयोवृद्धश्रीजसविजयमुनिवरानुप्रहारसम्प्राप्ता । ५ 'अ' संक्षिका, अगरचन्द्रजी माहटाद्वारा समासादिता।
एतेषां सर्वेषामपि पुस्तकप्रेषणेन मामनुगृहीतुमहाशयानां चिरं कृतज्ञोऽस्मि, विशेषतः श्रीमत्पुण्यविजयमुनिमहाशयाना, यैलिखनसमनन्तरमेव निस्सकोचतयाऽविलम्बेन च स्वायत्तभाण्डागारीयप्राचीनतमशुद्धप्रतिप्रेषणेनातीव सौहार्दभावो मुहुर्त्यश्चितः ।। — एवं च वृत्तिदीपिकयोयोरपि विभिन्न कालीनप्रतिपनकपञ्चकाधारेण सावधानतया विहितेऽपि संशोधनायासेऽत्र निबन्धे याः काम्बन स्खलनमस्त्रटयो वा दृष्टिपथमवतरेयुस्ताः सम्मानीयाः प्रकृतिकृपादयैर्षीधनैर्मयि कृपां विधायेत्यभ्यर्थनापुरस्सरं
E0%ANNEL
85