SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ रिवराचैते कदा saiमिलामण्डलं मंण्डयामासुः स्वजनुषा ? केषाँ शिष्यवरा अभूवन् ? कथं चाभयदेवसूरीणामन्तिके श्रुताध्ययनमकार्षुश्चारित्रोपसम्पदं जगृहुश्च ? इत्याधारेकाकदम्बकस्य निरासस्तु साहित्याचार्य - दर्शनशास्त्री - साहित्यरत्न - साहित्यभूषणशास्त्रविशारदोपाधिधार कोपाध्याय श्रविनयसाग रोपनिबद्वाद्वाष्ट्र (हिन्दी) भाषात्म का दस्यैवोपघाताद्विधेयो ऽपे वासरपक्षपातोपने त्रैरसहृद चैरिति नेतद्विषये प्रथतेऽइम् । " किन्तु यत्कैश्वित्लप्यते यदुत एतपिण्डविशुद्धिप्रकरणविधातारो जिनवल्लभसूरयो न खरतरगच्छीया इति तद्वितथला मात्रमेव, यतस्तेषां स्वसंवादकमाचार्य विजय सेनसूरि प्रसादित "पिण्डविशुद्धिविधाता जिनबलभगणिः खरतरोऽन्यो घा ? इति प्रश्नोऽत्रोत्तरं - जिनवलमगणैः खरतरगच्छ सम्बन्धित्वं न सम्भाव्यते, यतस्तत्कृते पौषवविधिप्रकरणे श्राद्धानां पौषधमध्ये जेमनाक्षरदर्शनात् कल्याणकस्तोत्रे च श्रीवीरस्य पश्चकल्याणक प्रतिपादनाथ तस्य सामाचारी भिन्ना खरतराणां च भिन्नति २३ । ” ( सेन प्र० उ० १, १०-४ ) एतत्तरादन्यन्न किमपि प्रबलं प्रमाणमस्ति परं न तदपि प्रमाणत्वेन स्वीकरणाई, सर्वप्रायुप्रमाणविकलखास्परोत्कर्ष सहिष्णुत्वेन यत्तत्प्रलपनप्रायत्याच अत एवं हि गान्धीत्युपपदेन साक्षर वर्षपण्डित श्रीमलालचन्द्र भगवानदासेनापभ्रंशकाव्यय्युपधावे " किन्त्वे तरसुदीर्घदृष्ट्या चिन्तने न समीचीनं प्रतिभाती" त्युलेखं विधाय निराकृतं तस्य प्रामाण्यं सर्वथैष । समानामशत्यधिके सहते ( १०८०) खरतरविरुदप्रदातृभूप श्री दुर्लभराजा - Sऽपायैश्रीजिनेश्वरसूरीणां योगासम्भवे भिन्नसमयस्य हेतुत्वेनोद्घोषणं तदपि स्वस्य प्रहित्वप्रकटनप्रायमेव यतो न तस्मिन् समये नृपदुर्लभराजस्य सर्वथा जीवितस्वाभाव पति साधयितुं शक्यते केनाप्यतिद्यप्रमाणेन प्रत्युत रायबहादुर हाथीभाइ देसाइ महोदयलिखित 'गौर्जरींय ( गुजरावनों ) 73
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy