________________
पिण्डविशुद्धि ० टीकाइयो
पेतम्
॥ ३५ ॥
ॐ नमोऽर्द्धतेऽविसंवादिने भ्रमणाय भगवते महावीरायापश्चिमतीर्थकराय ।
पिण्डविशुद्धेरुपक्रमः |
fif
येनेदं सकलं समूलनिचयं कर्माष्टकं चूर्णितं, दुश्छेद्यं विषमं प्रशान्त कुटिलं नित्यं समुत्पादितम् । येनेदं चिरकालरूविटपं ध्यानेन भस्मीकृतं तं वन्दे परमेश्वरं जितरिपुं देवाधिदेवं जिनम् ॥ १ ॥+ वाचंयमो युगवशे जिनचन्द्रसूरिः, सिद्धान्तवृत्तिरचकोऽभयदेवसूरिः ।
आयतमोऽत्र जिनवल्लभसूरिरई - च्छिष्टिपालन विधानपरो विभाति ।। २ ।।* जासुर्विधमार्गगाः सुविहिताः श्रीमोहनाख्या सुनि-व्रातैः सेवितशिष्टिकाः खस्तरे गच्छे प्रतापोर्जिताः । पूज्याः सन्मुनिकेशरा जिनयशस्सूरीश्वराः श्रीजिन-दशाः श्रीमुनिकेशरा गणिवराः श्रीरत्नसूरीश्वराः ॥ ३ ॥*
हो विद्वज्जनवरिष्ठा विमर्शप्रवणाः पाठकप्रष्ठाः ! समादीयता माहारारा दिपिण्डदोषनिरूपणचणत्वेनान्वर्थाभिधानमेतत्पिण्डविशुद्धिनामकं प्रकरणरत्नं व्याख्याद्वयोपेतं भावत्के करकुड्मले सादरं समर्थ्यमाणं । विनिर्मातारयास्य कविचक्रचक्रवर्त्तिनः सुगृहीतनामधेयाः सुविहितमणपथप्रद्योतका उज्झितचैत्यवासकल्पाः नवाङ्गवृत्त्याय नल्पग्रन्थ सौ घसूत्रणसूत्रधारायमाणानां श्रीमतामभयदेवसूरिमिश्राणामौषसम्पदिकशिष्याश्चैत्यवा सिप्रथितश्रीवीर विभुगर्भोपहाराकल्याणकवादनिर्मूलका युगप्रधान प्रवराः श्रीमज्जिनवल्लभसूरिशेखराः । धर्मप्रासादविस्कोपस्थे महाभारत शान्तिपर्व- ताडपत्रीय प्रतिपुष्पिकायाम् । कविशेवरोपाध्याय श्रीमल मुनिवेश
22
उपक्रमे
मङ्गल प्रास्ताविके
च
॥ ३५ ॥