________________
(ब) छाचार्य जयचन्द्रसूरि अपने कल्पान्तवच्य में लिखते है:
" आपाढे सितपष्ठी, त्रयोदशी चाश्विने सिता चैत्रे । मार्गे दशमी सितवै-शाखे सा कार्त्तिके च क्रुदुः ॥ १ ॥ वीरस्य पकल्याणक दिनानि इति । "
(च) सपगमछीय जा० श्रीसोमसुन्दरसूरि या शिष्य स्वप्रणीत कल्पान्तवच्य में लिखते हैं:
"यत्राऽसौ मगवान् महावीरो देवानन्दायाः कुभ दशमदेव लोकगतप्रधानपुष्पोत्तरविमानादवतीर्णः, पञ्चकल्याणकानि उत्तराफाल्गुनिनक्षत्रे जातानि । तद्यथा.... स्वाति नक्षत्रे परिनिर्वृतः निर्वाण प्राप्तो
भगवान् मोक्षं गत इत्यर्थः । एतानि भगवतो वर्द्धमानस्य घटकल्याणकानि कथितानि । " (छ) अवलीय धर्मशेखरसूरि शिव सागर स्वमणीत फल्पसूत्रटीका ( र. १५११ ३ये. सु. ५) लिखते हैं: -- K इस उत्तरोडप्रेसरो यासां ताः उत्तराफाल्गुम्बः बहुवचनं पलकल्याणका पेक्षया ' होत्या ' आसीत् । स्वातिना नक्षत्रेण परिनिर्वृतः निर्वाण प्राप्तः ।
(ज) अळी वाचनाचार्य श्रीमहावजी गणि शिष्य मुनि माणिकऋषि लिखित सं. १७६६ की प्रति में लिखा है"सु श्रनादिकल्याणकेषु दस्तोवरा - इस्तादुत्तरस्यां दिशि वर्त्तमाना या हस्व उचरो यांसां ता उत्तराफाल्गुन्यो यस्य स प हस्तोत्तरो भगवान् ' होत्य' प्ति अभूत् । "
१ शान्तिनाथ मंदिरस्थ अबळपच्छ भंडार, मच्छ पत्र १५० ।
५१