________________
भणतो, परिकलिओ निवपुत्तेहिं ॥ ६६ ॥ पंचसयग्गमिएहि, सत्वेहि वि गहियसाहुलिंगेहिं । सो निग्गओ महप्पा, गयो य
गुरुपायमूलम्मि ॥६७|| कुसुमपुरम्मि विनयरे, नचिजतं पुणो वितं लोगो । दवणं पाइओ, तंद नागरेहि तओ ॥ ६८॥ ४] एसो मायापिंडो, गिलाण-पाहुणग-वृद्धमाईणं । कारणजायं मोत्तुं, न हुघेतो मया कालं ॥ ६९ ॥ ति । अथ लोमपिण्डं गाथापश्चा नाह
गिहिस्समिमं निद्धाइ, तो वहुं अडइ लोभेणं ॥ ६९ ।। व्याख्या-'गिहिस्सं ति 'ग्रहीष्ये' स्वीकरिष्यामि 'इम' ति इदं हृदयकल्पनाप्रत्यक्षं 'स्निग्धादि स्नेहवन्मोदकप्रभृति, तत स्तेन कारणेन 'बहु' प्रभूतं 'अटति' मिक्षाकुलेषु भ्रमति । केन ? इत्याह-'लोमेन' लम्पटतया यः साधुस्तस्य लोमपिण्हो भवति । सिंहकेसरकयतेरिच, "लोमे केसरयसाहु"चि । तदुदाहरणमपि स्वस्थानत्वादत्रैव बूमो, यथा
चंपाए नयरीए, ऊसवदिवसम्मि खबगपारणगे । एगो खबगो गिण्डद, अभिग्गहं जह मए अज ॥१॥ घेतवा सुसुयंधा, केसरमा मोयग ति तो मिक्खं । हिहंतो नयरीए, नेच्छइ सेसं तु दिखतं ॥ २ ॥ अलमंतस्स य तत्तो, संजाजो संकिलिट्ठपरिणामो । तरगयचित्तत्तणओ, पणचित्तस्स अह तस्स ।। ३ ॥ किर धम्मलाममणणे, विमासओ केसर त्ति पुणरुतं ।। पत्ताए रयणीय, जामगे केसर ति पयं ।। ४॥ मणमाणो संपत्तो, सावयगेहम्मि सावरणावि । अवगयतम्भावेणं, भरिऊणं मायणं झत्ति ।। ५॥ केसरयमोयगाणं, मणियमुवाएण बोहणनिमित्रं । मय! मे पुरिमडो, पच्चखाओ तो कह ।।६।। पुण्णो न जति मुणिणा, कओवओगेण जोइयं गयणं । तारागणपस्थिरिओ, दिहो तो गयणमझम्मि ॥७॥ मयलंकणो
214