________________
बाइयो
समग्गो, पञ्चाययमाणसो तओ सम्मं । पडिचोइओ भणित्ता, विणिग्गओ नयरिमज्झाओ॥८॥ सत्तमणिपण चिहिणा. माविक परिवंतस्स+ सुद्धज्झाणस्स । तत्तो केवलनाणं, उप्पन्नं तस्स खचगस्स ॥ ९॥ इत्ययं लोमपिण्ड इति गाथार्थः ॥ ६९।। ।
- अथ पूर्वोक्तस्वरूपान् क्रोधादिपिण्डचतुष्कदृष्टान्तानाहपेतम् |
दी--'मायया' वञ्चनेन 'विविधरूप' नानाप्रकारं 'रूपं अङ्गादिसंस्थानं 'आहारकारणे भक्तांदिलाभाय करोतीति
मायापिण्डः। अथ गृहीष्येऽहमिदं स्निग्धादि उत्कृष्टं सिंहकेसरप्रभृति, ततः कारणादहु-प्रचुरं 'अटति तल्लाभाय भ्रमति 'लोमेन'। १५ "५ रसग्रत्येति लोमपिण्ड हति गाथार्थः॥ ६९॥ अथ क्रोधादिचतुष्टये दृष्टान्तानाह
कोहे घेवरखवगो, माणे सेवईयखुडुगो नायं । मायाएऽसाढभूई, लोभे केसरयसाहु त्ति ॥ ७० ॥
व्याख्या-क्रोधे क्रोधविषयपिण्डे 'घृतपूरक्षपको घृतपूरसंविधानोपलक्षितः श्रमणविशेषः, ज्ञातमिति सर्वत्र योगः। तथा 'माने मानपिण्डे 'सेबतिकाक्षुल्लका' सेबतिकालाभसंविधानकवान् चेल्लकः। किं ? इत्याह-'ज्ञात' दृष्टान्तों, ज्ञेयमिति सर्वत्र शेषः । तथा 'मायाया मायापिण्डे 'आषाढभूतिः' आषाढमृत्यभिधानो मुनिः । तथा 'लोमें लोभपिण्डे 'केसरकसाधु:'सिंहकेसरकाभिधानमोदकव्यतिकरवान् श्रमणः। इति शब्दः प्रस्तुतज्ञातसमाप्तिं द्योतयति, ज्ञातानि तु पूर्व स्वस्थान एव कथितानीति न पुनः कथयन्त इति गाथार्थः ॥ ७० ॥ अथ संस्तवकरणदोषमाह
+वितस्स" य. काह, वेंतस्स" अ०।- धु' सिंहकेसरकसाधुः सिंहकेसरका भ० य० अ० ।
द्वितीयोत्पादना
दोषेषु | क्रोधादि
चतुष्कदृष्टान्तामिधानानि।
NEXTKAR
६३॥
112