________________
पिण्टबेशुद्धि काद्वयोपेतम्
KAHANG
।३२॥
रइयं नाडयरयणं, तं पुण दहसत्तपुरिसाणं ॥ ५२ ॥ आभरणभूसियाण, पत्ताण सएहि पंचहि समग्गं । नच्चेयवं तचो.. | द्वितीयोवाणि पसाई करेहि त्ति ॥५३॥ दिनाणि तओ स्ना, नरिंदपुत्ताण पंच वि मयाणि | नट्टविहीसलाई, सवाणि कयाणि | पादना
तेणावि ॥ ५४ ॥ ततो नरिंदपुरओ, परिकलिओ तेहिं पंचहिं सएहिं । लग्गो मोउं जे, आमादभूई नडो बादं ॥ ५५ ॥ दोघेषु । इलामकुलनइंगण-विमलमियंकेण भरहराएण । अमरवइविलसिएण, सट्ठीए वाससहस्सेहि ॥ ५६ ।। छखंडमरहविजओ, लोमपिण्डजहा को जह य नव महानिहिणो । चोइस बयणाणिय, जेण विहाणेग लद्धाणि ॥ ५७ ।। जहबारस वारिसियो, कओ निरूपणम्। *महारअरायअहिसेओ।जह पंचविहा मोगा, भुत्ता दिवा अणुविम्मा ॥ ५८ ॥ एवं नञ्चतेणं, वह राया तोसिओ सपरिवारो। बह सामलंकार, दाउं तह साहुकारं च ।। ५९ ।। एगवसणं वसाणो, आढतो पिच्छिउं ददक्खिचो । ततो मरहोत्र इमो, पत्तो आयंसगेहम्मि ।। ६०॥ तत्थ यसरीरसोई, पलोयमाणस्स निवडियं कहवि । एगंगुलीयस्यण, असिरीयं अंगुलिं तचो॥६॥ दछण कयवियको, सेसाभरणंपि मेल्लइ कमेणं । तचो य नियसरीरं, +उबियक्रमलं व कमलसरं ॥ ६२ ।। अइविच्छायं पेच्छिय, परमं संवेगमामओ ताहे । जाय केवलनाणं, पणमुट्ठीओ को लोओ ॥ ६३ ।। महियं च दवलिंग, रमो दाऊण धम्मलामं च । आढतो निग्गंतुं, नडभरहो रंगमज्झाओ।। ६४॥ ततो सीइरहेण, हा !! किं ? एवं ति जंपमाणेणं । अचंतविम्हियादि, देवीहि य धरिटमाढयो । ६५ ॥ नरनाह! किं नियत्तो?, भरहनरिंदो नियत्तिमो जेणं । अम्हे वि ति
विभूसित प.1 *"महारायरल." इति भवितुमुचितमाभात्यस्माकम् | x एक 'वसनं' अखं परिदधानः । PI+ "दिय" प. ह । "इझिय" का उनिझनकमळसरोवरवत् ।
॥ २॥ 2.१०