________________
तहा गिद्धवावरंखि त्ति जहा-एगो जुवाणपुरिसो नियमहिलावयणाणुवरणपरो एगया भोयणमुवपिद्रो भणह-पिए! लुक्खमिणंx, देसु घयं ति, तीए विरवंतीए तहड्डियाए चेव भणियं-इओ सणियं थेवं सरसु ति, तओ सो गिद्धपक्खी विव सरिओ थेवं, तओ साहित्खेवं भणियमणाए-पुणो वि सरसु ति, एवं पुणो पुणो तीए भण्णमाणो ताव सरिओ जाच महिलासमी ति । तओ तव्युत्तंतं नाऊण कुसलेण जणेण मिद्धावरंखि ति पवुखइ सि ५।
तहा हदनओ सि, जहा-एगो कुलपुत्तओ नियजायाणुरत्तचित्तो नियडिमरूपाणि उच्छंगाइगयाणि सययं कीलावेद, तम्मसपुरीसोवलित्ताणि चीवराणि य पक्खालेइ, तओ हदनओ त्ति पसिद्धि गओ६।।
एवं च खड्गेण सिट्टे परिसापुरिसेहिं भणियं सोबहासं-भयवं! सोवि+ दोसा एत्थ निवसंति, ता मा एयं मम्मसु । गिहवाणा भणियं-मा एयाणं वयणाणि निसुणसु,xनोहमेरिसो, जायसुजं ते रुचाइ त्ति । चेल्लएण भणियं-जइ एवं ता देसु षयगुलसणाहाओ सेवईयाओ । तओ देमि ति भणंतो गओ चेल्लयसाहिओ घरसमीवं । एत्थंतरम्मि साहिओ तस्स जायामंड*णधुसंतो सुइएण, जइ एवं ता बिसु ताव इह ति भणंतो पविट्ठो गेहम्मि गिहवई, भणिया प जाया, जहा-सिद्धं ? मोयणं | ति, तीए षि तह त्ति पडिवो भणिया-उत्तारेसु मालाओ घयगुलं, जेण दियाइणो अंजावेमि । तओ निस्सेणीए आरूढा मालं, | अवणीया तेण निस्सेणी । तो वाइरिऊण षयगुलपजत्ताहि पडिलाभिओ चिल्लओ इद्वयाहि । तओ तं पेच्छिऊण कओ अणाए .. x"मिण भोवणं, देसु" य.1+" .वि.पए दोसा" अ. x"नाइमेरिसो"प.क.अ. I "भिडण" ह. अ.।
205
24.COM