SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि ० टीकाद्वयो શૈક્ ॥ ६० ॥ द्वितीय कलयलो । खुट्टपणावि सनासानिसियंगुलिणा दावियं से नासियाए काइयावोसिरणं ति । तओ पत्तयं मरिण गओ खुडओ, ते स साहुको जावियति । एवं यो लभ्यते स मानपिण्डः, दोपाचात्र वनितादेः प्रद्वेषात्मवादयः प्रवचनोत्पादनादोघातादयश्च मन्तव्या इति गाथार्थः ॥ ६८ ॥ अथ गाथापूर्वार्द्धन मायापिण्डमाह पेष्वधम पुरुष षट्को *दाहरणाि दीपा लाभलाषाभ्यां 'उत्तुइओ' गर्वितः, यद्वा परेण साध्वादिना उत्साहितस्त्वमेवास्य श्रम इत्यादि वचनैस्तथा 'अवमतो' अपमानितस्त्वया न किञ्चित्यितीत्यादिना साधुगृहिणोऽभिमानकारी सन् यं पिण्डं 'मृगयते' गवेषयति स मानपिण्ड इति गाथार्थः ॥ ६८ ॥ अथ मायालोमाख्ये आह-मायाए विविहरू, रूवं आहारकारणे कुणइ । व्याख्या -'माया' शाख्येन परप्रतारणबुद्धथेति यावत् । 'विविधरूपं' काणकुब्जाद्यनेकस्वभावं । किं तदित्याह'रूप' निजाकारं 'आहारकारणे' मोदकादिपिण्डेनिमित्तं 'करोति' विधत्ते यः साधुस्तस्यैवं लब्धो मायापिण्डो भवति, आषाढभूतियतेरिव यद्वक्ष्यति 'मायाए असादभूह'चि । तत्कथानकं च स्वस्थानत्वादत्रापि ब्रूमः तथाहि- दीव जलहीण मज्ो, साणं सारदवरमणिओो । जंबुद्दीवो दीवो, कुलसेलविभूसिओ अस्थि || १ || तत्थ भरइम्मि वासे, दाहिणखंडम्मि अस्थि जयपयडो । देसाण मगहदेसो, जह चक्की सहमणुवाणं ॥ २ ॥ तत्थ य अहरमणिर्ज, पमुइय जण संकुलं पुरं अस्थि । रायगिहं नाभेणं, नहं व कविसूरमुनिकलियं ॥ ३ ॥ तत्थासि सत्तुमायंग- कुंभनिद्दलण केस रिकिसोरो । पणयजणपूरियासो, सीहरहो नामनरनाहो ||४|| अह अन्नयाकयाई, विहरंता समणसंपय समेया । धम्मरुईआयरिया, समाजया तत्थ 206 ॥ ६० ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy