SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि० टीकाद्वयो पेतम् ।। ५९ ।। एवं der usai चुलीओ छारमवर्णितस्स सेडाओ अंगुलीओ पमाए लोया पिच्छंति चि सेडंगुली भण्णइति १ । तहा बयुद्धावे त्ति, जहा - एगो कुलपुत्तओ अच्चुक्कडपेमपरवसो पमणिओ नियपिययमाए, जहा तलागाओ तुमं पदिण'सुयमाणे ति । तओ सो दिवसे ओलज्जमाणो रयणीए चरमजामे दिणदिणे कुडवं घेतूण सलिलमाहरंतो बगे उडावे ति विनायवृत्तंते जणेण वगुडावोति भण्इ २ । ता किंकरे त्ति, जहा - किर एगो कुलपुत्तओ निययजायाए अचंताणुरतो पच्चूसे वेव सयणाओ उडिऊण आएसं मगर, जहा पियमे ! आहससु किं करेमि ? चि, तीए भणियं-उदगमाणेसु । तं संपाडिऊण पुणो वि मणइ - किं करेमि १ सा भइ-खंडेसु तंदुले । तस्समत्तीए पुणो वि भणइ - किं करेमि १, सा भगइ - देहि मे भोयणं । तं दाऊण भणइ किं करेमि ? सा भणइ - उज्ासु उच्चिकुमल्लए । तं काऊण मणइ किं करेमि १ तीए मण्णइ धोएस चलणए सि । एवं च जणेणं सो किंकरोति च चि ३ । ता तित्थण्हायए चि, जहा- एगो वरुणनरो नियजायं भणइ जहाऽहं पिए ! पहाउमिच्छामि, तीए भणिओ + जर एवं ता घेतूण तेल्लामलए परिहिऊण पोत्तिं गहेऊण कुडयं वचसु सरोवरं । तत्थ जद्दिन्छं मजिऊण देवणं च काऊण जला पुष्णकुडयं घेतूण लडुमागच्छसु सि । तेण पिययमा जं आणचे चि भणिऊण तहेब कथं, तओ तित्थाओ चिलोगे पसिद्धिमागओ ४ । + " मणियं " अ. | 204 द्वितीयोत्पादनादी पेष्षष्टमे मानपिंडे सेवतिक क्षुल्लकोदा हरणम् । ।। ५९ ।।
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy