________________
पिण्डविशुद्धि० टीकाद्वयो
पेतम्
।। ५९ ।।
एवं der usai चुलीओ छारमवर्णितस्स सेडाओ अंगुलीओ पमाए लोया पिच्छंति चि सेडंगुली भण्णइति १ ।
तहा बयुद्धावे त्ति, जहा - एगो कुलपुत्तओ अच्चुक्कडपेमपरवसो पमणिओ नियपिययमाए, जहा तलागाओ तुमं पदिण'सुयमाणे ति । तओ सो दिवसे ओलज्जमाणो रयणीए चरमजामे दिणदिणे कुडवं घेतूण सलिलमाहरंतो बगे उडावे ति विनायवृत्तंते जणेण वगुडावोति भण्इ २ ।
ता किंकरे त्ति, जहा - किर एगो कुलपुत्तओ निययजायाए अचंताणुरतो पच्चूसे वेव सयणाओ उडिऊण आएसं मगर, जहा पियमे ! आहससु किं करेमि ? चि, तीए भणियं-उदगमाणेसु । तं संपाडिऊण पुणो वि मणइ - किं करेमि १ सा भइ-खंडेसु तंदुले । तस्समत्तीए पुणो वि भणइ - किं करेमि १, सा भगइ - देहि मे भोयणं । तं दाऊण भणइ किं करेमि ? सा भणइ - उज्ासु उच्चिकुमल्लए । तं काऊण मणइ किं करेमि १ तीए मण्णइ धोएस चलणए सि । एवं च जणेणं सो किंकरोति च चि ३ ।
ता तित्थण्हायए चि, जहा- एगो वरुणनरो नियजायं भणइ जहाऽहं पिए ! पहाउमिच्छामि, तीए भणिओ + जर एवं ता घेतूण तेल्लामलए परिहिऊण पोत्तिं गहेऊण कुडयं वचसु सरोवरं । तत्थ जद्दिन्छं मजिऊण देवणं च काऊण जला पुष्णकुडयं घेतूण लडुमागच्छसु सि । तेण पिययमा जं आणचे चि भणिऊण तहेब कथं, तओ तित्थाओ चिलोगे पसिद्धिमागओ ४ ।
+ " मणियं " अ. |
204
द्वितीयोत्पादनादी
पेष्षष्टमे
मानपिंडे
सेवतिक
क्षुल्लकोदा
हरणम् ।
।। ५९ ।।