________________
भिक्खावेलाए को किर न लब्भह ? इडगाओ, जो पञ्चसे आणेड़ सो नाम लद्धिमंतो । तओ भणियमेगेण चेल्लगेण-अहमाणेमि । तेहिं मणियं-किं नाम ताहिं घयगुलरहियाहिं अपज्जताहि य । तओ जारिसियाओ इच्छद तारिसियाओ आणमिति भणतो निग्गओ चेल्लओ, पत्तो इन्भगेहं, दिट्ठाओ तत्थ घयगुलसंजुनाओ पभूयाओ सेवइयाओ, ओहासिया तग्घरिणी
बहुप्पयारं, पडिसिद्धो य बाढमणाए, तओ संजायाहंकारेण भणियमपोण-अवस्स मए एयाओ घेत्तवाओ, तीए भणियंका जइ एयाणं एगपि गिम्हसि ता मे नासाए मुत्तिअसु ति । तओ घराओ निग्गंतूण पुच्छिओ तेण कस्सइ सगासे घरसामी,
साहिओय तेण सोपरिसागओ। पत्तो य तत्थ खुडुगो। तओ पुच्छिया परिसापुरिसा, जहा-कयरो तुम्हाणं देवदत्तो ति, तेर्हि
भणियं-किं तेण, खइएण मणियं-किंचि जाहस्सं । तेहिं भणिय-अलं तेण किवपोण जाइएण, अम्हे मग्गसु त्ति । देवदत्तण 5 भणियं-ज मग्गसि तमहं देमि त्ति । तओ साहुणा जंपियं-जइ एएसि छण्डं पुरिसाणं अनयरो न भवसि तओ मग्गामि ।। &ातेहिं भणियं-के ते छप्पुरिसा, चेल्लएण पयंपियं--
"सेडंगुलि यगुड़ावे, किंकरे तित्थबहार्यए । गिद्धावरीशिखि हद-एं य पुरिसाहमा छउ १"
तत्थ सेडंगुलि ति, जहा-एगेण नियजायानिद्देसवचिणा कुलउत्तेणं छहालुणा परचूसे चेव भणिया नियमहिला, जहारंधेसु जइ भे रोयइ, जेणाई मुंजामि त्ति । तीए सयणट्टियाए चेव समुल्लविओ य-जइ छुहिओ तओ अवणेसु चुल्लिओ छारं, आणेहि इंधणं, पजालेसु जलणं, जलाउन्न काऊणमारोवेसु चुल्लीमथए थालिं, कोदगाओ आणेऊण पक्खिवसु तंदुले, तओ रंघिऊण साहिजसु, जेणाहसद्विऊण परिवेसेमि । तेण वि पिया जाणवेह ति भणिऊण तहेव कर्य, जाव तीए परिविहूँ ।
203