________________
पिण्ड-18| वहयरं कहेई घरवइणो, भणइ य--पसाएह एयं समण, मा सबै वि भरिस्सह ति। तओ तेण बाहरिऊण स्वामित्ना पडिलामिओ || द्वितीयोविशुद्धि घयपुग्नेहिं ति । एवं च यो लभ्यते स क्रोधपिण्ड इत्युच्यत इति गाथार्थः ॥ ३७॥ अथ मानपिण्डमाई
त्पादनादोटीकाद्वयो- दी०--विद्योपलक्षणान्मन्त्रयोगाद्यपि, तपो मासक्षपणादि, तयोः प्रभावं-उच्चाटनादिमामय, नृपामास्यादिपूजा, बलंदापेषु सप्तमे पेतम् & वा शारीरिक, 'से' तस्य ज्ञात्वा, दृष्टा [वा] क्रोधफलं झपनादिक, ददाति गृही मयादृक्तहेतूनां, म क्रोधपिण्डः स्यात् । कोपिष्टविद्यादीन्यत्र क्रोधोत्पादकानीति गाथार्थः ॥ ३७॥ अथ मानमाह
दोषे घृतः ।। ५८॥
लद्धिपसंसुत्तइओ, परेण उच्छाहिओ अवमओवा। गिहिणोऽभिमाणकारी, जंमम्मइमाणपिंडो सो।६८ रक्षपकोदा
व्याख्या--'लब्धिश्च' लाभः 'प्रशंमा च' श्लाघा, ते तथा, ताभ्यां 'उत्तइओ'त्ति गर्वितो-हङ्कारवान , पद्वा 'परेण हरणम् । अन्येन साध्वादिना 'उत्साहितः खमेवास्थ कार्यस्य करणे समर्थो. नान्य, इत्यादिवचनेन प्रेरितः, यदा "अवमता पा नित-स्त्वया न किञ्चिसिद्ध्यतीत्यादिवचनेन तिरस्कृतो, वा विकल्पे, परेणेत्यत्रापि योज्यते । 'गृहिणो' गृहस्थस्याभिमानमहमने न साधुना याचितस्ततोऽस्मै स्वकीयमदित्सुं कलत्रादिकं तिरस्कृत्यापि मया दातव्यमस्वेत्येवंरूपमहङ्कारं 'करोति' | विधत्ते, इत्येवंशीलोऽभिमानकारी सन् , माधुरिति गम्यते, यं सेवतिकाद्याहारजातं 'मृगपति' गवेषयति, स किमित्याइमानादुत्पादितः पिण्डो मानपिण्डः सो-ऽनन्तरोक्तः स्यादिति शेषः । अत्राप्युदाहरणं "माणे सेवइयखुडगो नाय"ति वक्ष्यमाणमाथाऽवयवेन वक्ष्यति, तदपि स्वस्थानत्वादत्रैवोच्यतेअस्थि कोसलाविसए गिरिफुल्लियं नाम नयरं, तत्थ य सेवइयाछणे तरुणसमणाणं समुल्लाचे एमेण मणियं-अब्ज ।।। ५८
202
%9C