________________
स 'वणिमु' वनीक इति गाथार्थः || ६५ ।। अथ चिकित्साख्यमाह -
भेज- वेज्जसूयणमुवसामण वमणमाइफिरियं वा । आहारकारणेम दि, दुविनिगिच्छं कुणइ मूढो ।। ६६
व्याख्या - इह किल द्विविधा चिकित्सा स्यात् सूक्ष्मा बादश च तत्रायां प्रतिपादयन्नाह - 'भे सज्ज - वेज्जसूयणं'ति 'भैषज्यं Xx' चौषधविशेषो 'वैद्यव' भिषक, तयोः 'सूचने' अर्थापच्या निवेदनं भैषज्यवैद्यसूचनं, यथा-किल कश्चिद्गृही रोगाघाततनुर्भिक्षादिगतं साधुमवलोक्य पृच्छति, यथा-भगवन् ! एतस्य मदीयव्याधेः कमपि प्रतीकारं जानीषे ?, चाहममाप्येवंविधन्याधिरमुकेन त्रिफलाद्यौषधेन प्रगुणो जातो, यद्वा सासूयं वक्ति, यथा-किमहं वैद्यो ? यद्रोगप्रतिक्रियां साधुनाऽबुध रोगिगृहिणश्चिकित्सा वैद्यं पृच्छामीति वा शापितं भवति । अथ चादरचिकित्सामाह'उवसामणयमणमा किरियं वत्ति, मकारस्यागमिकत्वादुपशमनं - चोदीर्णपित्तादेः प्रशमनं वमनं च प्रतीतं, ते तथा, ते आदी यस्याः स्वेदन- विरेचन-क्षार + सिरावेधाग्निकर्मादिक्रियायाः सा तथा, सा चासो 'क्रिया च' कर्म, सा तथा तां शब्दो विकल्पार्थः । इत्येवं द्विविधचिकित्सां करोतीति योग: । 'आहारकारणेनापि अशनादिहेतोरपि । अपिशब्दस्तुच्छाहारग्रासमात्रनिमित्तमपि X जैनमुने चिकित्सा करणे विस्मयं द्योतयति । 'द्विविधचिकित्सा' दर्शितप्रकारेण द्विमेदरोगप्रतिक्रियां 'करोति' सूचाद्वारेण साक्षाद्वा विधत्ते, साधुरिति प्रक्रमः । किंविशिष्ट १ इत्याह- 'मूढ' चारित्र मोहवश्चिकित्साकरणं चोत्पादना -
X भेषजमेव भैषज्यम् । * सरोषम् । निश्चयनयवृत्या ( प० अ.) । + "० शिरावेधा०" ५० इ० " धमन्यां तु, aftaarsat | नाडी शिरा सिरा" इति शब्दरत्नाकरः ३ । ९९४ | X तस्वशसाधोरपि (पर्याय: अ० ) ।
199