________________
पेतम्
पिन- दोष इति । दोषाधान-काशकथनादौ षड्जीवनिकायोपघातादयः स्युः, तथा सप्लायोगोलककल्यो गृहस्थोऽपि नीरोगः कृतः द्वितीयोविवाहिशन सर्व मानो प्रवर्नियो भवति । ईलान्धष्यानोदाहरणं चात्र, यथा-किल केनापि भिषजा दुर्बलान्धव्याघ्रः सजलोचनो त्पादनादोबायो- विहितः सबनेकसवव्यापति कृतवान् , एवं दुर्चलरोगिचिकित्सितगृहस्थोऽपि सावधक्रियां करोति, दैवयोगा साधुविहित- |ऐषु पाई
कियाऽनन्तरं रोगिणो व्याधेरत्युदये सति कुपिततपित्रादेः सकाशाद साधोरनर्थ: स्यात् प्रवचनोपघातधेत्यादि, इति चिकित्सामावार्थः ॥ ६६ ॥ अथ क्रोधपिण्डमाह
दोषनिरू॥५७॥
दी-- चिकित्सा द्विविधा-क्ष्मा बादरा च, तत्र सूक्ष्मा यथा-भैषज्यमौषधं, वैद्यो-भिषक्, तयोः सूचनं कथनं, पादरा च यथा-उपशामनं पित्तादीनां, वमनं प्रतीतं.आदिशब्दासबेदनविरेचनादिग्रहस्तेषां क्रिया का कर्म वा, आहारकारणे| नापि द्विविधा चिकित्सा करोति मूढ इति स्पष्टो गाथार्थः ॥ ६६ ॥ अथ क्रोधमाहविज्जातवप्पभावं, निवाइपूयं बलं व से नाउं । दठ्ठण व कोहफलं, देइ भया कोहपिंडो सो ॥६७॥
व्याख्या--विधा च प्रतीता, उपलक्षणत्वान्मयोगादिपरिग्रहः। तपश्च मासक्षपणादि, ते तथा, तयोः 'प्रभाच' उच्चा| टनादिसामय, तं । तथा 'नृपादिपूर्जा' राजाऽमात्यप्रभृतिसन्मानादिसपर्या । तथा 'बलं' शरीरसामध्य, वा शब्दो विक-हैं पार्थः। 'से' तस्याधिकृतसाधोः सम्बन्धिनं । किमित्याह-'ज्ञात्वाऽवगम्य, तथा 'दृष्टा' ऽवलोक्य, वाशब्दः पूर्वापेक्षया - "या च, तमधा-."
200