________________
पिण्डविश्वद्धि ० टीकाइयो
पेतम्
॥ ५६ ॥
'सिए' ति अध्युषिते - आश्रित इत्यर्थः । ब्राह्मणानुद्दिश्य प्राह, यथा-सम्प्रदानभूततया लोकानुग्रहकारिभ्यो जातमात्रब्राह्मणेभ्योऽपि दत्तं महाफलं भवति, किम्पुनः षट्कर्मनिरतेभ्य इति कृपणानुत्री कन्यैव माह, यथा-दरिद्रेभ्य इवियोग*विधुरितेभ्योऽपान्धवेभ्यो दारुणातङ्क निपीडितम्यनिकरचरणाद्यवयवेभ्यश्व मच्वेभ्यो ददद्दानं पातकमपहरतीति, शुनोऽधिकृत्य पुनरेत्रमाह, यथा-एते कौलेयका गवादिभ्योऽप्यतिदुर्लभतराद्वाराभिच्छिकार तिरस्कृत स्वेष्टविहारा: लता[१ लत्ता ]लगुडलेष्ट्वाद्यभिघातसदाबाधितदेहा गौरीहराश्रयाः कैलासशैल कल्पितालया पक्षामिघानदेवजातयो मद्यागताः वाकतिचारिणः पूजाजमो सरपोस्ट कितिदुष्करकारकत्वाद्देवतात्मकत्वाच्च पूजनीया एन इति । दोषामात्र मृषावाद - मिध्यात्व स्थिरीकरणाधिकरणप्रवर्त्तनादयो यथासम्भवं वाच्याः । इत्येवं दर्शयति ।' प्रकटगति यः कवित्वाभासः सोऽनन्तरोक्तो 'वणीमो त्ति'त्ति प्राकृतत्वाद्वनीपक इत्युच्यत इति शेषो वनीपकत्वकरणे चोत्पादनादोष इति गाथार्थः ॥ ६५ ॥ अथ चिकित्सादोषमभिधातुमाह
दी० - पिण्डार्थं 'श्रमणा' निर्ग्रन्थ बौध-तापस-परिवाजकादयः 'अतिथयः' प्राचूर्णकाः 'माहणा' ब्राह्मणाः 'कृपणा' दरिद्रान्वच्छिनाङ्गादय 'शुनकादयः' कुकुर काकवकगवादयस्तेशं मक्ता ये दाऊजनास्तेषां पुरत आत्मानं 'तद्भक्तं' श्रमणादीनां प्रशंसादिना भक्तिपरं दर्शयति । एतत्प्रशंसादिना मृषावादमिध्यात्वाधिकरणादयो दोषा यथाहं देयाः । एवं यः साधुः,
*"० विधुरेभ्यः” अ० । “विधुरविभ्यः" प. क. ६. “निष्पीडितेभ्यः " अ० । ""शशिरः कल्पिता" अ० । + " दर्शयति यः कश्चित् " इ. क.१ "कुक्कुरायः काक०" क. । अस्मद्विया "कुकुरादयः [ आदिशब्दात् ] काक०" इति भवितुमईतीति ।
198
द्वितीयो
त्पादना
दोषेषु पं
नमो वनीपकदोषः १
।। ५६ ।