SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ RECRॐॐॐॐॐ दी०-'भादमवा अननीसमुश्था विप्रचप्रियवैश्यादिजानिा, उग्रमोगादि पिच गवं या लं, मलमासम्वनादिगंगो लोकप्रतीता, पिवाणिज्यादि कर्म, चित्रसीपनादिमि , 'तु' पुनर्मित कापाथः। अथ सनीपकमाह-- पिंडदासमणातिहि-माइणकिविणसुणगाइभत्ताणं। अप्पाणं तम्मनं, दमइ जो सो वणीमोति ।।५। व्याख्या-पिण्या भोजनादिनिमित-मतादिलिप्सयेश्यर्थः । आन्मानं नक, दर्शयनीनि योगः । केप त्याहश्रमणातिथिमामणकपणशुनकादिमकाना, श्रमणाब-निग्रेष-शाप-तापम-गैरिका-जीविकलक्षणाः, तत्र निन्या' जैनमुनयः 'शाया। सौधतपतयः नापसा' बनवासिपापजिविशेषाः 'गरिकाः' परिवाजकाः 'आजीविका' गोशालमनवर्तिभिक्षुका इति । अतिथयश्व-प्राघूर्णकाः 'ब्राह्मणाब' विग्जातीया कपणाब' दरिद्रादयः 'शुनका सारमेणास्ते तया, ते आदिपा काकाकंगवादीमा ते तथा । तेपो मक्का मक्तिमन्तो ये दाइलोकास्तेषी पुरत 'आत्मानं स्वं, किं स्याहतमतं, तेषा-श्रमणातिथिप्रमृतीन 'म' प्रशंसादिविधानतो मक्तिमन्त । तथाहि-आहारादिलिप्सुबाडुकारपदथा नियंस्थानाभिस्य बूते, यथा-मोबारका तपैते गुरका श्रुितार्णयपारदर्शिनी निर्मलपरणगुणचारिणा सुपिडिसपतिवाततिलका. बेश्यादि,वाक्यादीनाभित्य बक्ति, पथा-मो मिक्षपासमादय! एते युग्मदीयषमणा निभृतमोजिमोऽतिसर्वसवकारणिका: अत्यन्तं दानरुपयोऽतिकरतपोषिधानालयस्पादि, अतिथीनशीसत्यशेषदानापेक्षया तदानस्योत्तमा वर्णपति, 'यथा-पारण दो लोगो, उबगारिसुपरिचिएसमसिए था। जोपण अखासि, अतिर्षि पूरा तं वाण ॥१॥" + "भुतदाणे” अ० 1 x निधिनस्य भोजिनः । 107
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy