________________
विशुदि टीकाइयो- पेतम्
****
| द्वितीयोत्पादनादोयेषु तुर्यमाजीवना
"
वर्णनम् ।
ARRIAGE
'कथयित्वा' बचनेन प्रकाश्य यं पिण्डं लमते स्वजात्यादिपक्षपातरजितेम्यो त्रामणादिभ्यः सकाशात्प्रामोति, साधुरिति गम्यते । सो-ऽनन्तरोक्तः पिण्डः किमित्याह-'जाई'त्यादि, जातिश्च वक्ष्यमाणार्था, एवं कुलं च 'गणश्च कर्म च शिप च, तानि तथा, तेषामाजीवना-उपजीवमा सा तथा, तया लब्धः पिण्डो जाति-कुल-गण-कर्म-शिरपाजीवनापिण्ड इत्युच्यत इति शेषः । इति माथार्थः ॥ ६३ ॥ अथ जात्यादीन्येव व्याख्यानयमाह
दी०-'जात्यादिषनानां वक्ष्यमाणजात्यादिवर्णनोत्कर्षचित्तानां 'पुरोऽग्रतः 'तद्गुण' जात्यादिमिस्तुल्यमात्मानमपिस्वं कथयित्वा यल्लमते साधुः स जाति-कुल-गण-कर्म-शिल्पानामाजीवनापिण्डः स्यादिति गाथार्थः ॥ ६३ ॥
जात्यादिस्वरूपमाहमाइभवाविप्पाइप,आई उमाई विउभवं च कुलं। मल्लाइगणो किसिमाइ,कम्मं चित्ताइ सिप्पं तु॥४॥
व्याख्या--'मामा' जननीसमुत्था अथवा 'विप्पादि वति 'विप्रादिका' ब्रामण-क्षत्रिय-वैश्यप्रमुखा, वाचिकल्पे, जाति-र्जातिशब्दाभिधेया, भण्यत इति सर्वत्र शेषः । तथा 'उमादि' उपभोगप्रभृतिक, तत्रोपभोगौ-आदिदेवव्यवस्थापितो वंशविशेषौ, यद्वा 'पितमवं' जनकसमुत्थं, वा विकल्पार्थः 'कुल' कुलसब्वं । तथा मल्लादि-मल्ल-सारस्वतप्रभृति गणो' गणसक्षः । मल्लगण-सारस्वतगणस्वरूपं तु लोकरूढितो ज्ञेयं । तथा 'किसिमाईति मकारस्यागमिकत्वात 'कुष्यादि' कर्षणवाणिज्यप्रमृति 'कर्म' कर्माख्यं । तथा 'चित्रादि चित्रकर्म-सीवनप्रभृति पुनः 'शिव' शिल्पनामक, तुः-पुनरर्थे, तत्प्रयोगश्च दर्शित एवेति गाथार्थः॥६४ ॥ अथ वनिपकदोषं व्याख्यातुमाह
196
***
॥ ५५ ॥
*