________________
परभक्खा | बीयदिदम्मि य तीए कारिया संमज्जणो वलेवण - सोत्थिय - वंदणमालाइया सुपरसोहा, पडुविओ य परियणो भोभो । तओ निययमंदिरसमायारदंसणत्थमेगागी समागच्छंतो दिडो परियणेणं । तओ तेण भणियं-कह मागणं वियाणियं ? तुम्भेहिं ति । परियणेण वि जंपियं-मोहणीवयणाउ ति । तओ विहियचित्तो समागओ गेहं तओ सको उगेगं पुच्छिआ घरिणी, तीए वि रंजियहिययाए सलाहमाणीए साहिओ गुज्झतिलय- सुमिणाइओ निमित्ताइसओ | तओ मिच्छा विष्पवसरुण बाहरिऊण पृच्छिओ समणो, जहा इमीए वलवाए केरिसी गन्भो ? त्ति, तेण भणियं + पंचपुंडो किसोरोति । तओ भोइएण फालावियं चलवाए पुद्धं, दिट्ठो य जहाऽऽदिट्ठो किसोरो, भणियं च तेण-जह एयं सवं न हुतं तो ते पुई फालियं हुतं ति गाथार्थः ॥ ६५ ॥ अथाजीवनादोपं व्याख्यातुमाह---
दी० - यः साधुः पिण्डादीनां निमित्तं - आहारवस्त्रपात्रादीनां लिप्सया कथयति निमित्तं - ज्ञानविशेषं त्रिकालविषयमपि, तथा लाभालाभ सुखासुख-जीवितमरणादी [ति]नि (?) निमित्तविशेषणं स्पष्टं स पापः, पापोपदेशकत्वादिति गाथार्थः ॥ ६२ ॥ तथा आजीवाख्यमाह -
जच्चाधणाण पुरो, तग्गुणमप्पं पि कहिय जं लहइ । सो जाई - कुल-गण-कम्म-सिप्प आजीवणा पिंडो ॥ ६३
व्याख्या - जातिर्वक्ष्यमाणलक्षणा, सा आदिर्येषां कुलादिवस्तूनां तानि तथा, तान्येत्र 'धनं' 'स्वोत्कर्ष हेतुतया वित्तं येषां ते जात्यादिधनास्तेषां दातृणामिति गम्यते, पुरतो ऽग्रतस्तद्गुणं - दात्समानजात्यादिधर्मकं 'आत्मानमपि' स्वमपि + पक्षचन्द्रकः ( पर्याय: अ ) । “ चणेण " इ. 1
१०
195