SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पिण्ड- 2 आत्मीयान्यस्थानयोर्यश्लमते 'लिङ्गजीवी' साधुवेषधारी, स तिपिण्डोऽनर्थफलः, ऐहिकामुष्मिकदोषहेतुरिति गाथार्थः ॥६१।। | | द्वितीयोविशुद्धि | अथ निमित्ताख्यमाह-- त्पादनादोटीकाद्वयो-जो पिंडाइनिमित्तं,कहइ निमित्तं तिकालविसयं पि।लाभालाभसुहासुह-जीवियमरणाइ सो पावो॥२॥ विषु द्वितीय पेतम् - व्याख्या यः कश्चिद्रव्ययतिः पिण्डादीना' आहारपात्रादीना, निमित्त' अर्थाय-पिण्डादिनिमित्तं, भक्तादिलिप्सयेत्यर्थः। तीदोष किमित्याह-कथयति' आचष्टे । किं तदित्याह-निमित्तं ज्ञानविशेषं । किविशिष्टमित्याह-'त्रिकालविषयमपि भूतभाविवर्त- निरूपणम्। मानाद्धागोचरमपि । पुनः किंविशिष्टमित्याह-लाभालाम-सुखासुख-जीवितमरणादि, लामादिसूचकमित्यर्थः। तत्र 'लामो'ऽमिलपितवस्तुप्राप्तिः 'अलामो हानिः 'सुखं सातं 'असुखं दुःखं 'जीवित प्राणधारण 'मरणे' प्राणवियोगः, एतेषां द्वन्द्वः, आदिशब्दासुभिक्षदुर्भिक्षादिपरिग्रहः । एवंविधनिमित्तकथनं चोत्पादनादोष इति 'सो'ऽनन्तरोक्तः साधुः, किमित्याह-'पाप' पापोपदेशकत्वात्पापीयान् । अत्रेदमुदाहरण___ एगम्मि सत्रिवेसे गाममोइओ होत्था, सो य तओ नरिंदारसेण देसंतरं गओ, चिरकाले य गए उबाहुलीभूया+ से भोइणी भिक्खानिमित्तमामयं एमं समणं पुच्छइ-मयवं! किं निमिचं वियाणसि न वत्ति ?, तेण मणियं-मुह जाणामि । तीए जंपियं-जइ एवं ता कहेहि कया मे भोइओ एही, तेण संलस-कल्लं ति । तीए भणियं-को एत्थ पच्चओ! ति, तो तेण गुज्झदेसतिलय-सुमिणदसणाइयो पचओ साहिओ। तओ आउट्टाए भोइणीए दवाविया तस्स मोयगाइया +य, पुस्तकेऽयं पाठः, " 'लीहूया" इ.क.प., " "लीया " अ.। A . .. र
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy