SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ * प्रति क्ति, यथा-अति मुग्धा ते सुता, या अस्मान् प्रति वदति, यदुत-हदमिदं च मम मात्र निवेदनीयमिति । साऽपि दक्षतया । तदभिप्रार्य विज्ञाय प्रतिममति, यथा-वारयिष्यामि तां पुनरेवं बुवाणामित्यादिकस्तु प्रच्छन्नसन्देशक इति यं पिण्ड 'लमते प्राप्नोति.का? इत्याह-'लिङ्गेन' रजोहरणादिना धर्मचिद्देन 'जीवितुं' निळदु शीलं यस्येति लिजीवी-साधवेषमात्रधारी. स्वर्थः। सोऽनन्तरोक्तः पिण्डः किं ? 'दुइपिंडो' ति दतीत्वकरणोपायेन लब्धः पिण्डो दतीपिण्ड इत्युच्यत इति शेषः । सय किविशिष्टः इत्याह-अणत्यफलोति, अनर्थान्-प्रचुरैहिकानुष्मिकापायान् 'फलति' जनयतीत्यनर्थफलो-ऽनेकदोषजालहेतुरित्यर्थः । सम्प्रदायश्चात्र किल कयोरपि ग्रामयोः परस्परं वैरमासीद, तयोश्चैकस्मिन् साधुशय्यातरी परिवसति द्वितीये च तदुहिता, ततो द्वितीयग्रामे मिक्षा प्रस्थितो निजजनकसाघुर्भणितः शय्यातर्या, यथा-मदीपदुहित्रे इदं कथनीयं, यदुतास्मग्रामो भवस्ग्रामस्योपरि वरपरिणत आस्ते, तो यत्नेनासितव्यमिति । साधुनापि तत्र गतेन तथैव तस्यै निवेदितं, तयाऽपि स्वभत्रे, तेनापि स्वग्रामाय, सोऽपि तदाकार्य सञ्जातभवमत्सरः सनद्या स्थितः। आगतश्चात्रान्तरे सशामसजः प्रतिपक्षग्राम:, संवृत्य परस्परं समरविलुस, जात व शय्यातर्या जामात्मपुत्रमरणं । प्रादुर्भूते च केनायं व्यतिकर कथितः १ इति मनादेश्ययातलियर शोकमरविधुपया लोकाय निवेदितं, पचा-आमात्रादिवेरिणा मम पितृसाधुनेति । ततो लोके महानुहाहा सामो समजनीति गाथार्थः ॥ ६१॥ अथ निमित्तकरणदोषमाह...दी-वित्वा 'मिया सन्देश परस्परसन्दिष्टार्थ प्रकट प्रकाशं 'छमें मुझंवा स्वपरग्रामयो-निवासमात्रापेक्षया 193 *
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy