SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ NAGARC नीतमपि तदभिधेयतया व्याख्यायते ? उच्यते-व्युत्पत्तिनिमित्तमेवेदमस्य, प्रवृत्तिनिमिस तु भूमिगृहाधानीतमपि, आगमे तथा रूढत्वादित्यदोषः । अत्र चोदाहरणं यथा इहेब जंबुद्दीवे दीवे भारहे वासे जयपुरे नगरे पमइभद्दओ दाणधम्मरुई जखदिनो नाम गाहावई होत्था । पगइविणीया य वसुमई से भारिया। अन्नया य गोयरचरियाए विहरंतो समागओ से गिहे गुणरयणागरो नाम एगो साहू। उडिया य वसुमई सिक्कगमालोहडभिक्खं दाउं । तओ अकप्पो ति काऊण पडिसेहेऊण निग्गओ सो मयवं । तयणंतरं च भिक्खहूँ पविट्ठो एगो तच्चणिओ, पुच्छिओ य सविम्हएण जक्खदिनेण, जहा-मो! कीस इमिणा साहुणा मिक्खा न गहिय ति। तओ तेण पाबोचहयमा भणिय, जहा-अदिवाणाखु इभे चराया, केवलमेएसि सस्थयारेण गलओ चेव न मोडिउत्ति । तओगिहवइणा असंबद्धपलावी एसो ति किमगेण संलत्तेणं ति चिंतिऊण दवापिया भिक्खा वसुमईए । सा वि जाहे उच्चसिक्कगठियकुडंगाओ हत्थं छोण मोयगे गिण्डइ ताहे मोयगसुरमिगंधक्सपविण कण्हाहिणा करे डकत्ति पलवंती पडिया घस त्ति धरणीयले । आउलीहओ य जक्खदिनो, जीवाविया य कहवि गारूडिएहिं । अनदियहम्मि पुणो समागओ सो साहू, मणिओ य जक्वदिनेणं, जहा-मय! तम्मि दिणे जाणतेण वि कीस न साहिओ? मुयंगमो, अहो मे नियचर्ण!! ति । तओ साहुणा मणिय, जहा-मोन मए नाओ सूर्यगमो, किंतु अम्हाणं मालोहडमिक्खागहणं सपच्चत्रायं ति काऊंण पडिसिद्ध भयवया 'जिणेण ति । धम्मो य साहिओ। तंच सोऊण अहो आरहओ धम्मो अइनिउगो सिमाविताणि संबुद्धाणि दोबि । गओ साहू सहाण, ति । अथास्य बहुदोषता ख्यापनार्थमन्यदपि कथानकमुच्यते 177 A NE
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy