________________
|आयपूद:
त्रयोदश्वर
व्याख्यातं द्वादशमुद्भिनद्वार, साम्प्रतं त्रयोदशं मालापहतद्वारं व्याचिख्यासुराहविशुद्धि दी.--'जतु' लाक्षा 'छगण' गोमयं, आदिशब्दान्मृत्तिकादयस्तैलिसं स्थानमुद्भिद्य-साध्वर्थमुदुघाट्य ददानि यद्भक्तादि
| गमदोपे रोकायो-४ तदुदिनाख्यं स्यात् । तथा श्रमणार्थ 'अपरिमोग' अव्यापार कपाटमद्धाट्य, रा अपिशब्दारकपाटार्गलाद्यपीति गाथार्थः॥४८॥ पेतम् | उक्तमुद्भिनं, अथ त्रयोदशमं मालापहृतमाह
मालाप | उडअहोभयतिरिएसु,मालभूमिहरकुंभीधरणिठियं । करदुग्गेज्झं दलयइ,जंतं मालोहडं चउहा ॥१९॥ ॥४५॥
इतम्य ज्याख्या-अघिउमतिपस्विति इतरतरद्वन्द्वः, ऊधिउमयतिर्यगदिक्समाश्रितेविस्यर्थः। कवित्याह-मालेत्यादि, निरूपणम् विभक्तिलोपान्मालभूमिगृहम्मिधरणिपु, तत्र 'मालो' मञ्चो गृहोपरिमागोवा, तद्ग्रहणस्य चोपलक्षणार्थत्वात्सीकक
नागदन्तकादीनामूर्द्धमतानां परिग्रहः । तथा भूमिगृहं लोकप्रतीतं. तद्वहणाचाघोदिग्गतानां गर्तादीनां परिग्रहः । तथा 'कुम्मी' ठा उष्ट्रिका, तदुपादानाच उमयाथितव्यापाराणां कुशूलादीनामवरोधः, उच्चकुम्म्यादिपु हि तन्मध्यगतदेयाकर्षणार्थ पार्युत्पा- 131
टनेनोर्दाश्रितव्यापारोऽधोमुखवादादिप्रसारणे चाधोगतच्यापासे दातुरित्युमयाश्रितव्यापारत्वमिति । तथा 'धरणि मेदिनी, तगणनाच तिर्यगाश्रितानां करेण कष्टप्राप्याणां शेषाधारविशेषाणां सग्रहो द्रष्टव्यः। ततश्चैतेषु मालादिषु 'स्थितं' गतं-समाधितमित्यर्थः। किंविशिष्टं सदित्याह-'कराय' इस्तदुष्प्राप्यं सत् , किमित्याह-'दलयई'चि 'ददाति' साधुभ्य: प्रयच्छति गृही यद्भक्तायादाय तन्मालापहृतं,दोषविशेषो भण्यत इति शेषः। एतच व्याख्यातोपाधिमेदा'चतुर्दा चतुष्प्रकार, यथा-ऊर्द्धमालापहतं अधोमालापहतमित्यादि । ननु मालान्मश्रादेरपहत-मानीतं मालापहतमुच्यते, तत्कथं भूमिगृहाया- ।
RocketCANARAS
176