________________
*RRORSCORRENESCRICE
गृहे भिक्षार्थमाभिते मिक्षाग्राही साधुद्वितीयस्तु द्वयोरितरगृहयोः करोत्युपयोग-दायिकाश्रितां शुद्धिमन्वेषयतीति । नन्वस्य इत्वरस्थापनायाश्च को भेदः १ सत्य, तत्र कालस्य विवक्षा इह तु क्षेत्रस्येति गाथार्थः॥४७॥
उक्तमम्याहृतं, अथ द्वादशमुद्भिमाख्यमाह-- जउछगणाइविलितं,उभिदियदेइ जंतमुब्भिन्नं। समणट्रमपरिभोगं, कवाडमुग्घाडियं वावि॥४८॥ ___व्याख्या-'जतुछगणादिना' लाक्षागोमयप्रभृतिना, आदि शब्दान्मृत्तिकया च 'विलिप्तं' उपलि जतुलगणादिविलित, तत्कर्मतापन कोष्ठिकादीति गम्यते । 'उद्भिद्य उद्घाट्य, श्रमणार्थमित्यत्रापि सम्बध्यते 'ददाति' साधुभ्यः प्रयच्छति, गृहस्थ इति गम्यते, यदत्तादि 'तदुनि' उद्धिनाख्यं उच्यत इति शेषः, कोष्ठिकाद्युद्भित्रभाजनसम्बन्धात् । तथा 'श्रमणार्थ साधुनिमित्तं 'अपरिभोग' अव्यापार 'कपार्ट' लोकप्रसिद्ध 'उद्घाट्य' उद्घाटं कृत्वा 'या' विकल्पार्थों मिमक्रमयोगश्त्र, | ततश्चेदमुक्तं भवति-कपाट वा उद्घाख्य यद्भक्तादि ददाति तदप्युद्धिममिति । अपि शब्दात्कपाटालादर्दरकाद्यपनयनग्रहः।
अत्र च दोषाः-कोष्ठिकादाधुद्भिद्यमाने पहजीवनिकायवधः, उद्भिने च क्रयविक्रयादिविषयमधिकरण, पुनरुपलिप्यमानेऽप्यग्निपृथिभ्युदकादिवघः स्यात् । कपाटेऽप्युद्घाव्यमाने पुनर्दीयमाने च साध्वर्थ गृहकोकिलामूषिकादिवधः स्यात्, अध्यापारदर्दरकेऽप्यपनीयमाने कन्धु-पिपील्यादिजीवविराधना स्यादित्युद्धिम्न वर्जनीयमेवेति, कारणतस्तु यतनया ग्रहणेऽपि न दोषो, यदाह-"घेप्पड अकुंचियागम्मि, कवाडे पइदिणं परिवहंते । अजऊमुदियगंठी, परिभुज्जइ ॥१॥ अङ्कुचिकाके' अविद्यमानोल्लालकच्छिद्र इत्यर्थः यद्वा अक्रेशरव इति गाथार्थः ।। ४८ ॥
475