________________
RECENT
पेतम्
*%e0%ATI
पिण्ड-1 जीवोपमर्दादिहेतुत्वात् । तथा 'प्रकट' अन्येषां ज्ञातं 'छन' अन्यैरलक्ष्य, आदिशब्दादाचीर्णानाचीर्णादयो बहवो भेदा ||
आयेयुद्विशुद्धिका यस्य तत्तथेति, च शब्दाध्याहार इति गाथार्थः ॥ ४६॥ अथाचीर्णमाह
| गमदोषेटीकाइयो- आइण्णं तुक्कोसं, हत्थसयंतो घरे उ तिन्नि तहिं। एगस्थ भिक्खग्गाही, बीओ दुसु कुणइ उवओग ४७ वेकादशेऽ
न्याख्या-'आचीणे' गीतार्थसाधुमिग्रहणे आचरितं अम्याहृतं ['तु] पुनरुत्कृष्ट-सर्षबहु । कियदित्याह-'हस्तमतान्त' म्याहत करशतमध्ये । 'गृहाणि' स्वगाराणि पुन स्त्रीणि त्रिसङ्घयानि यावत् । एतदुक्तं भवति-महत्या मोक्तजनपङ्क्तो दूरप्रवेश
आची 11४४|| तथाविधगृहे पङ्किस्थितगृहनये वा साधुसलाटकस्य भिक्षां जिघृक्षोस्तहानार्थ यद्भक्तादि कश्चिद्धस्तशतादानयति, तदुत्कृष्ट
नाचीर्णयोः माचीर्णाम्याहतं,परतस्त्वनाचीर्णाम्याहृतं,उपयोगासम्मवात् । हस्तपरिवर्तनरूपं तु जधन्याचीर्णाभ्याहतं, शेषं तु मध्य ममिति। स्वरूपम् । 'तहिति 'तत्र' तेषु त्रिषु गृहेषु मध्ये 'एकत्र' एकस्मिन् गृहे, या मिथार्थ धर्मलाभो विहित इत्यर्थः । 'भिक्षाग्राही' मिक्षाप्रतीच्छक:-सङ्घाटकातनसाघुरित्यर्थः । 'बीओ'त्ति 'च' शब्दाच्याहाराद्वितीयश्च-मिक्षाग्राहकादपर: 'द्वयों'धर्मलामितगृहादितरयोरगारयोर्विषये, किमित्याह-'करोति विदधाति 'उपयोग' अवधानं अनेषणीयावगतये गृहद्वयभिक्षादायकगतं व्यापार निमालयतीत्यर्थः । आह-ननूक्तं स्थापनायां "अधिरं तिघरंतरं कप्पं" ति, तदस्याचीर्णाम्याइतस्य इत्वरस्थापितस्य च को विशेषः १ उच्यते-तत्र कालविवक्षा, इह तु गृहनयापान्तरालक्षेत्रविवक्षेति विशेष इति गाथार्थः ॥ १७ ॥
उक्तमेकादमध्याहृतं द्वारं, अधुना द्वादशं उद्भिनद्वारं व्याख्यातुमाहदी-बाचीर्णमभ्याइतं 'तु' पुनरुत्कृष्टं हस्तशतस्य 'अन्त'मध्ये गृहाणि त्रीणि यावत् , तेषु गृहेषु मध्ये एकस्मिन् ॥४४॥
174
#N
IK,