SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ A % है दोषाय । एतदपि लोकलोकोत्तरभेदात् पूर्ववद्विधेति माथार्थः ॥४५॥ उक्तं परिवर्तितं, अथैकादशमम्याहृतमाहPा गिहिणा सपरग्गामाइ आणियं अभिहडं जईणट्ठा । तं बहुदोसं नेयं, पायडच्छन्नाइबहुभेय ॥४६॥ व्याख्या-'गृहिणा' अगारिणा'सपरग्गामाइ आणियं तिस्त्रश्व-निवासमात्रापेक्षया साधोरात्मीयः, परव-स्वकीयादन्यः स्वपरौ, तोच तो ग्रामौ च-सनिवेशविशेषौ स्वपरणामी, तावादी यस्य स्वपरदेशपाटकगृहादिस्थानविशेषस्यासौ स्वपरप्रामादिस्तस्मादानीतं-साधुस्थाने प्रापितं स्वपरग्रामाद्यानीतं, यदशनादीति गम्यते । तत्किमित्याह-'अभिहर्ड'ति अभ्याहृतं पूर्वोक्तशब्दार्थः, तदण्यत इति शेषः। किमर्थमानीतमित्याह-'यतीना' साधूनां 'अर्थाय' निमित्तं । 'त'ति पुनः शब्दाध्याहारात्तदम्याहृतं पुनर्बहुदोष-संयमात्मविराधनालक्षणानेकानर्थकारण 'वेयं तत्परिजिहीर्षुणा सस्वेन बोद्धव्यं । तत्र स्वपरग्रामादेलपथेन स्थलपथेन वा पादाम्या नावादिना मळ्यादिवाहनेन वा साध्वर्थ भक्तादि गृहीत्वा समागच्छतो गृहिण: पृथिव्यादिसक्वोपमर्दैन संयमविराधना, जलनिमजनमकरकच्छपग्राहकण्टकादिचौरश्वापदादिभ्यस्त्वात्मविराधनेति । तथा 'पागडछन्नाइवहुमेय'ति 'प्रकटं च प्रकाशं यदन्यैरपि दायत इत्यर्थः । 'छ,' च गुप्तं-यनान्येन केनापि लक्ष्यत इत्यर्थः, प्रकटछत्रे, ते आदी येषां आचीर्णानाचीर्णप्रभृति मेदानां ते प्रकटछनादयस्ते 'बहवो'ऽनेके 'मेदा' प्रकारा यस्य तत्प्रकटछनादिबहुभेदं । अत्र 'च' शब्दाध्याहारो द्रष्टव्य इति गाथार्थः ॥ ४६॥ अथाचीर्णस्वरूपं तद्ग्रहणविधि चाहदी०-गृहिणा स्वपरग्रामादेरादिशब्दादेशपाटकगृहादेरप्यानीतं यतीनामर्थाय अम्याहृतं स्यात् , तद्वहुदोपं ज्ञेयं, मार्ग A CICE ARAK 173
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy