________________
खरगुरुज्छिन्नमहलं असीयमहं । दुवण वा नाउं विपरिणमे अन्नमणिओ वा ॥१॥" नत्र 'भगृनं' लघु 'अधिकाअतिबलं 'दुर्वलं' जीर्णप्रायं 'खरं' फर्कनस्पर्श 'गुरु' मारिकं 'छिन्न' पाशकदशापर्यन्तरहितं 'मलिनं' मन्दाविनं. प्रीतम' 11गमदोगे शीतरक्षणाचमं 'दुर्वणे विरूपच्छायमित्यादिदोपान्वितं परकीयवस्त्रादिकं विज्ञाय स्वयं परेण बोन्प्रायिनो विपरिणमेदायक
दामे प्राहरूयोर्मध्यादेकतर इत्यतस्तत्परिवर्चनं न कार्य, कारणे तु विधिना कर्तव्यमपीत्याह च-" एगस्म माणजुत्तं, न उ पग्निनिने बीयस्सेवमाइकज्जेसु | गुरुपायमूले ठवणे, सो दलगह अन्नहा कलहो ॥ १ ॥" इति गाथार्थः ।। ४५ ॥
1 वणिग्दिकप्रतिपादितं दशमं परिवर्तितद्वारं, इदानीमध्याहृतलक्षणमेकादशद्वारं प्रतिपादयाह
मगिन्युदादी-परावर्य यद्रव्य दुर्गन्धघृतादि तदन्यद्रव्यः सुगन्धघृतादिमिर्ददाति माधुभ्यस्तपरिवचितं स्यात् । इत्थं 'अत्र 8
हम्णम् । वणिगद्विकमगिन्योदृष्टान्तः, सचार्य-वसन्तपुरे द्वौ वणिजौ देवदत्तधनदत्ताख्यो, तत्राद्यस्य भगिनी लक्ष्म । परिणीता, द्वितीयस्य च भगिनी पन्धुमत्याच्या प्रथमेन | अथ प्रथमम्य माना विषयविरागाहीत तो बिहरन लक्ष्मी
गृहं प्रविष्टः, सा च चिरायातमातृगौरवार्थ गृहराद्धकोद्रवण बन्धुमतीगृहराई मालिकर परावर्तेनानीय तस्मै ददौ ।। * इतश्च देवदत्तो सुखानः कोद्रपकरदर्शनापितः पापे । किं रादमिदमिति बन्धुमतामताडयत् , यावसया कथितं-तवैव मगिनी शालिकरं गृहीत्वा मतेति । धनदत्तोऽपि विदितवृत्तान्तो लक्ष्मी प्रति कुपितः, आः पापे । परगृहराद्ध घान्यमानीय मामेवं लघू करोपीति त ताडितवानिति जनाद्विबानतस्कलहोत्थानोनिस्तान सम्बोध्य प्रव्रज्यामग्राहयत । तदेवं परिवर्तित
x"स्य धुभावा" । "अदब"म।
172