________________
ताम्या 'दशन्त उदाहरण लिनेगमिति । तयशा
वसन्तपुरे नगरे द्वौ बाणिजको-देवदचधनदत्तनामानौ बभूवतुः। तत्र देवदत्तभगिनी लक्ष्मीनाम्नी धनदत्तेन परिणीता, धनदत्तभगिनी च बन्धुमती देवदत्तेन | अन्यदा देवदत्तभ्राता समुपजातवैराग्यस्तृणवदपहाय कटुकरिपाकान् काममोगान् प्रबजितः । स चैकदा साधुविहारचर्यया विहान् वसन्तपुरनगरमाजगाम । तत्र च कृतोचितस्त्रार्थपौरुष्यादिसाधुकत्यो यथोचितमिक्षासमये विहरअनुकम्पया भगिनीलक्ष्मीगृहं प्रविष्टः। चिन्तितं च तया, यथेकं तावदेष मम म्राता अपरं साधुरन्यच्च प्राघूर्णकस्तदसौ विशिष्टां प्रतिपत्तिमर्हति, केवलं दारिधभावामाम्मद्गृहे तथाविध किश्चिद्दातव्यमस्ति । ततश्च कोद्रवौदनेन निजभ्रातुर्देवदत्तस्य गृहाच्छाल्योदनं परिवर्त्य सा तस्मै मादरमदात् । इतश्च देवदत्तो सुजानो बन्धुमत्या मणितो, यथा-प्रयच्छामि कोद्रचौदनं यदि ते रोचते, नो वेत्तिष्ठत्विति । एतच्च श्रुत्वा अविज्ञाततवृत्चान्ततया झटित्युल्लसितकोपानलेन ताडिताऽसौ वं । तया चोक्तं तवैव भगिन्या नीतः शाल्योदनः, किं मामेवमनपराधकारिणीमपि ताडसि, ततः स्थितोऽसौ । धनदत्वेनापि तं व्यतिकरं विज्ञाय ममानया परगृहादेवं फरमानीय प्रयच्छन्त्या अतीव लघुत्वमापादितमिति विचिन्त्य सञ्जातप्रचण्डकोपेन कि पापे! मामेवं जने लघु करोपीति ब्रुवाणेन स्वजाया लक्ष्मीरपि प्रहतेति । अमुश्वार्थ विज्ञाय साधुना धर्मकथनपुरस्सरमुपश्चमय्य तानि सर्वाण्यपि प्रवाजितानीति | कियन्तश्चेशा आत्मपरोचारणसमर्था भविष्यन्ति । तस्मात्परिवर्चितं सर्वधा न ग्रामिति भावः। लोकोचरपरिवत्ति स्विदं-यच्छुमणःप्रमणेन सह वनादिपरिवर्चन करोति। तत्र चामी दोषा:-"ऊणहियद्ब्बलं वा,
171