SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि टीकादयोपेतम् ॥४२॥ पाकादिक्रिया वणिजो गृहातैलकर्ष वर्द्धमानमुद्धारेणानीय तम्मै ददौ । विहने साधौ तत्तैलं प्रवर्द्धमानं दातुमश्चमा तद्गृहे उदगमदामन्वमापन्ना। कालेन माधुरपि तत्रागतो ज्ञाततद्दासत्ववृत्तान्तम्तस्य वणिजो गृहास स्थितवर्षाकल्पो वणिज मकुटुम्ब घोडके 'चोधितवान् | ततो मया प्रतार्थी न कश्विनिषष्य इति गृहीतामिग्रहस्य वणिजः सुतो प्रतं जग्राह । साऽपि बतिममिनी ६ दशमबतार्थिनी दासत्वान्मुक्ता प्रबजितेति भ्रातृसाहाय्यातं तैलाच दासत्वं प्राप्तेति प्रामित्यं वजयेद । एतच्च लौकिकं, यदा साघुः परिवर्तित साधोः पावदिन्यार्पणबुझ्या वस्त्रादिकमुद्धारेण गृह्णाति तदा लोकोत्तरमपि कलहादिदोषकज्झेयमिति गाथार्थः ॥ ४४ ॥ दोषउक्तं प्रामित्य, अथ परिवर्तिताख्यं दशममाह वर्णनम् । पल्लट्टिय जं दवं, तदन्नदत्वेहिं देइ साहणं । तं परियट्टियमेत्थं, वणिदुगभगिणीहिं दिटुंतो ॥४५॥ व्याख्या-'पल्लहिय'त्ति परिणाम माम सवर वाला रितशित 'द्रव्यं घृतशाल्योदनादिवस्तु, कास्यामित्याह| 'तदन्नदब्वेहिंति तच्च-परिवर्तनीयद्रव्यापक्षया समानजातियं, अन्यच्च-सदपवयैव विजातीय, तदन्ये च ते द्रव्ये च घृतादिवस्तुनी तदन्यद्रव्ये, ताम्यां ददाति' प्रयच्छति 'साणं'ति 'माधुभ्यो' यतिभ्यस्तघृतादिद्रभ्यं, किमित्याह| 'परिवर्जितं' परिवर्तितसचं, भण्यत इति शेषः । अयमर्थः-साधुगौरवानिमित्तं आत्मलायवपरिहारार्थ वा स्वकीयदुर्गन्धघृतकोद्रवौदनादिद्रव्यसमर्पणेन यत्परकीयसुगन्धघृतशाल्योदनादिद्रव्यं गृहीत्वा माधुम्यो ददाति, तत्परिवर्तितमुच्यत इति । एतदपि लौकिकलोकोत्तरमेदाद्विविधमवसेयं, यदाह-"परियहिय पि दुविह, लोइय लोउत्तरं समासेण"ति । एत्थंति अत्र लौकिकपरिवर्तिते 'वणिदगभगिणी'ति'वणिगद्विस्य वाणिजक्रयगलस्य 'भगिन्यौ' स्वसारौ चणिद्विकमगिन्यो- xn४२॥ 170
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy