________________
एसोच्चिय अभिग्गहो गहिओ । इत्थंतरम्मि सा तस्स साहुणो भगिणी पवाए उवडिया, मुका य तेणं पदया। कित्तिया य । एरिसा नाणिणो भविस्संति ? तम्हा पामिचं न घेत्तई ति, एस लोइय पामिचदिळतो ति ।।
लोकोत्तरापमित्यं तु यत्साघोः सकाशादपरसाधुर्ववादिकं कतिपयदिनभोगबुद्ध्या तद्विधान्यदानवुझ्या चोद्यतकं गृहीत्वाऽन्यस्मै साधवे प्रयच्छति स्वयं वा परिभुढे तद्विज्ञेयं । तत्र चामी दोषा:-"महलिय-फालिय खोसिय-हियन वावि अन्नमग्गंते । अइसुंदरे वि दिन्ने, दुक्कररोई कलहमाई ॥१॥" तत्र 'मलिनित' शरीरादिमलदिग्धं 'पाटित' द्विधाकृतं खासित जीर्णतां नातं ''चारादिना गृहीतं 'नष्ट' पतितं, शेष सुबोधमिति । अत्रापवादो यथा-- "उव्वत्ताए दाणं, दुल्लभ खग्गूड-अलस-पामिच्चे । तं पि य गुरुस्स पासे, ठवेइ सो देइ मा कलहो ।। १॥" 'उञ्चत्ताए दाणं'त्ति सीदता साधोर्राधिकया वस्खादेनिं कार्यमित्येष तावदुत्सर्गमार्गः, अपवादतस्तु दुर्लभ वस्ने 'खग्गूडे'
ठे अलसे वा अपमित्यं स्यात्, खग्गूडो हि वक्रतया अलसस्तु याचनाकष्ट भयेन, न मुधिकया तद्ददातीत्यपमित्य क्रियत इति भावः । शेष प्रतीतमिति माथार्थः ॥४४॥
इत्युक्तं नवमं प्रामित्यद्वार, साम्प्रतं दशमं परिवर्तितद्वारममिधातुमाह... दी०-श्रमणार्थ 'उच्छिद्य' उच्छिन्नं गृहीत्वा यद्देयं ददाति तेभ्यस्तमिह प्रामित्यं स्यात् , यतिभागिन्युद्धारित
झातेन, तचेद-कोशलविषये एकः कुलपुत्रको निष्क्रान्तः, स च गीतार्थत्वे खजनानन्वेष्टुं चलितखतः सर्वमपि तत्कुलं * व्यवच्छिन, भगिन्येकैव कष्टं जीवतीति कुतोऽपि ज्ञातवृत्चान्तस्तत्र जगाम । भगिन्यपि तद्दर्शनादतीव हृष्टा यतिना निषिद्ध