________________
पिण्ड
विद्यादि।
टीकाद्वयो
पेतम्
॥४०॥
धनादिमतसङ्कादयस्ते 'रूप' स्वरूपं येषां स्वपरद्रव्यभावानां ते तथा, तैः । इदमुक्तं भवति-आहारादिलिप्सया वर्णनिर्माल्य
उद्गमगुटिकागन्धचन्दनबाहुकण्डकबालपोतकादिलक्षणेनास्मद्रव्येण गृहिणः प्रदत्तेन यदशनादिक साधुना लभ्यते तदात्मद्रव्य. षोडशके श्रीरामुच्यते, अन व दोषा: दूषिप्रदानानन्तरं दैववशतो नितरां मान्ये मरणे वा गृहस्थस्य उड्डाहः स्यादथ कथञ्चिन्नीरो
इटम क्रीतगत्वं भवेत्ततश्चाटुकारिता असंयतप्रगुणीकरणेऽधिकरणदोषश्च साधोः स्यादिति । तथा आहारलिप्सयैव धर्मकथा-तकोपन्यास
दोषनिरूविकृष्टमासादितपश्चरण-शीतोष्णाचातापनाकरणलक्षणेनात्मभावेन यदवाप्यते तद्भावक्रीतं, अत्र च दोषा:-स्वानुष्ठानफल्गुता
पणम् । करणप्रभृतयो वाच्याः। तथा सचित्ताचित्तमिश्रभेदेन गृही स्वद्रव्येण साधुनिमित्तं यदशनादि क्रीणाति तत्परद्रव्यश्रीतं, अत्र दोषाः प्रतीता एव | तथा साधुभक्तमवादिसत्कविज्ञानलक्षणेन परभावेनोपार्जितं यदशनादि साधुना लभ्यते तत्परभावक्रीतं । अब सम्प्रदायो यथा-किलैकदा एका साधुशय्यातरमलो भक्त्या साधून भक्तपानादिना निमत्रितवान् , ते च शय्यातरपिण्डोऽयमिति न जगृहुः। ततस्तेनाननुगृहीतेन दित्सुना गतप्राये वर्षाकाले कतरस्यां दिशि यूयं गमिष्यथेति पृच्छा चक्रे, तेऽप्यूचुरमुकस्यां दिशीति । ततश्च स तत्राग्रत एवं गत्वा निजविज्ञानेन लोकपरिचयं चकार, दीयमानं च कार्य गृहीष्यामीति वचनपुरस्सरं न स्वीकृतवाँस्तावद्यावत्साधवः समाययुस्ततश्च घृतक्षीरादिकं महत्तरगृहादावितश्वेतश्च याचनतो | मीलितं तेभ्यो दत्तवानिति । अत्र च परभावक्रीताम्याहृतस्थापनालक्षणं दोषत्रयं स्यादिति गाथार्थः ।। ४३ ॥
उक्तं पिण्डोद्गमेध्वष्टमं क्रीतद्वारं, साम्प्रतं तेष्वेव नवमं प्रामित्यद्वारमभिधित्सुराहदी०-पतिदेयवस्तुनः क्रयणं क्रीतं स्यात् , केन ? मूल्येन । तच्च स्वपरद्रव्ययो यथोचराोक्तैश्चतुर्दा । तत्र चूर्णादि, || ॥४०॥
1.66