SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तेन । इदमुक्तं भवति यत्कश्चिदविवेकि दायको मन्दप्रकाशगृहमध्यस्थितस्यैव दातव्यवस्तुनः साधुभिक्षाशुद्ध्यर्थ मणिप्रदीपाग्निप्रभया गवाक्षादिकरणेन वा प्रकाशं करोति नत्प्रकाशकरणमुच्यत इति माथार्थः ।। ४२ ॥ इत्युक्तं पिण्डोद्गमदोषेषु सप्तमं प्रादुष्करणद्वार, साम्प्रतं तेष्वेवाष्टमं क्रीतद्वारं व्याचिख्यासुराह दी-प्रकटकरणाख्यं देयस्य वस्तुनः सान्धकारगृहाबहिस्तात्करणं अथवा चुल्ल्या, द्वितीयं प्रकाशकरणाख्यं स्यात् , केन ? मणिदीपगवावकडथच्छिद्रादिकरपोनेति गाथार्थः ॥ ४२ ॥ उक्तं प्रादुष्करण, अथाष्टमं क्रीताळ्यमाहकिणणं नीर मुल्लोण, साउद लं सपरनामावहिं । चुन्नाइ कहाइ धणाइ-भत्तमंखाइ रूबेहिं ॥ ४३ ।। | व्याख्या-'क्रयण' अन्यसकाशात्साध्वर्थ यद्भक्तादेग्रहणं, तत्किमित्याह-'क्रीत' क्रयणक्रीतयोर मेदोपचारात् क्रीताख्यं तद्भक्तायुच्यत इति शेषः । केन यत् क्रयणमित्याह-'मूल्येन' स्वद्रव्यादिना वक्ष्यमाणेन । तच्च पुनर्मूल्यं कतिविधं भवती त्याह 'पउह तंति 'चतुर्की' चतुभिः प्रकारेस्तन्मूल्यं । कैरित्याह-'सपरदब्वभावेहिंति स्वारमा परवान्यः स्वपरी, तथा द्रव्ये च वक्ष्यमाणलक्षणे भावौ च वक्ष्यमाणलक्षणावेव द्रव्य मावाः, ततब स्वपस्योर्द्रज्यमावाः स्वपस्द्रच्यभावास्तैः, किस्वरूपैरित्याह-'चूर्णादी'त्यादि 'चूर्ण' औषधद्रव्यसङ्करचोदः, स आदिर्यस्य स्वद्रव्यगणस्य स चूर्णादिः, स च 'कथेवि धर्मकथा, साऽऽदिर्यस्य स्वभावप्रकारसमूहस्य स कथादिः, स च 'धन' रूपककपर्दकादि, तदादिर्यस्य परद्रव्यसमुदयस्य सधनादिः, सच मक्तबासौ मलाश्च भक्तमः, स आदिर्यस्य भक्तिमत्तथाविधजनसमाजस्य स भक्तमावि, भावप्रक्रमेऽपि मावमावबतोरमेदोपचारान्मवादीत्युक्तं । मलच सुकृतदुष्कृतफलसूचकचित्रफलकोपजीवी भिक्षुविशेषः, सच-चूर्णादिकथादि 165
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy