________________
उद्गमपोडके प्रादुष्करणवर्णनम् ।
पिण्ड- गृहे-सान्धकारागारे 'प्रकटन' प्रकाशनं 'भमणार्थ साधुनिमिर्स, साधवो अन्धकारवति गृहे अचक्षुर्विषयत्वाद्विक्षा न गृहविशुद्धिान्तीत्यतस्तेषां मिक्षाग्रहणनिमित्तमित्यर्थः, यदशनादीना-भरूपाना+दीमा दिपा विधीयत इतिर माथार्थः।। ४१॥ काइयो- अथ प्रकटकरण-प्रकाशकरणे व्याख्यातुमाह
दी०-प्रादुष्करण तदुच्यते-'यत्सतिमिरगृहे' सान्धकारस्थाने, अचक्षुर्विषयमिक्षाया अग्रहणात् , श्रमणार्थमशनादीनां
प्रकटनमिति योगः, तविविधं-प्रकटकरणं प्रकाशकरण चेतिमेदाम्यामिति माथार्थः ॥४१॥ मेदयोरर्थमाह॥३९॥
पायडकरणं बहिया-करणं देयस्त अहव चुल्लीए। बीयं माणि-दीव-गवक्ख कुडुछिड्डाइकरणेणं ॥४२॥
व्याख्या-प्रकटकरणमुक्तशब्दार्थ, मण्यत इति शेषः । किं तदित्याह-'बहियाकरण'ति 'बहिस्ता'दन्धकारगृहादहिः 'करणं विधानं, कस्येत्याह-'देयस्य' दातव्यवस्तुनः अथवेति प्राकारान्तरप्रदर्शनार्थः 'चुल्ल्या' अधिश्रयण्याः। अत्र यदि सञ्चारिणीमन्यां वा स्वार्थविहितां चुल्लिं बहिः करोति तदाऽयमेवैको दोषः स्यादथ साध्वर्थाय नूतनामेव तां करोति तत उपकरणप्रतिदोषोऽपीति । तथा 'बीय' मित्यादि, द्वितीय-प्रकाशकरणं, स्यादिति शेषः। केनेस्याह-'मणिदीवेत्यादि, मणिश्व-रत्नविशेषो 'दीपश्च' प्रदीपो 'गवाक्षश्च वातायन: 'कुख्यच्छिद्रं च मित्तिविवरं मणिदीपगवाक्षकुडथच्छिद्राणि, एतान्यादिर्यस्यान्यद्वार-पूर्वकृतद्वारवर्द्धनादेस्तत्तथा, तस्य 'करण' केनापिरूपेण विधानं,
+ पान प्रभृतीनां" प.ह.क. x" "ति शेषः, इति गा.".प.ह.क. . .
॥३९॥