SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ SC- STRE याचिता सती ब्रते-साधौ समागते तचापि दास्यामीत्येवं दागकदानस्योत्सर्षणतस्तथा साध्वयोत्थिता पुत्र! तवापि दास्यामीत्येवं दारकदानस्यावसर्पणतः । तथा बादरमुत्सममवसर्पणं च, बादरा मा यथा साधुसंविभागकरणान्महन्मङ्गलं पुण्यं वा जायत इति भावनया साधुदानार्थ पुत्रविधाहादिदिनस्योत्सर्पणतोऽवमर्पणतश्चति गाथार्थः ॥ ४०॥ इत्युक्तं पिण्डोद्गमदोपेषु षष्ठं प्राभृतिकाद्वारं, अथ तेष्वेव सप्तमं प्रादुष्करणद्वारं व्याख्यातुमाह दी-'बादरसूक्ष्म स्थूलाल्पं 'उबक्रणं' साध्वर्थ भाव्युत्सवादेारम्भस्या+प्रतः करणं, 'अवध्वाकर्ण' च अब्दलोपात्तस्यैवाकिरणमित्येवं मधुलाल्पभेदाव्यमपि द्विधा इह ग्रंथे प्राभृतिकोच्यते । मेदव्याख्यामाह-परतः करणं उत्ष्वकणं, यथा-काचिनारी दारकेण याचितभोजना त्रूते-साध्वागमेरतवापि दास्यामीति सूक्ष्म तत् । बादरं तु साधुदानं पुण्यायेति श्रद्धया भाविविवाहादेः साध्वर्थमग्रतो नयनं । तथा अववष्कण 'आरतो'ऽकिरण तथैव सूक्ष्मवादरमेदाम्यामिति गाथार्थः ॥ ४० ॥ उका प्रामृतिका, अथ सप्तमं प्रादुष्करणाख्यमाहपाओयरणं दुविह.पागडकरणं पगासकरणं च । सतिमिरघरे पयडणं, समणट्टा जमसणाईणं ॥४१॥ व्याख्या-प्रादुष्करणं प्रागुक्तशम्दार्थ तदुच्यत इति शेषः । यत्सतिमिरगृहे श्रमणार्थमशनादीनां प्रकटनमिति सम्बन्धः । सच्च पुनर्द्विविध द्विमेदं, तद्यथा 'पागडकरणं पगासकरण चत्ति 'प्रकटे' सप्रकाशे-गृहादहिरित्यर्थः 'करण' देंयद्रव्यादेर्व्यवस्थापन प्रकटकरणं, तथा 'प्रकाशस्योद्योतस्य 'करण' विधान प्रकाशकरण, च.. समुच्चये, सतिमिर+"रम्भस्य परतः "इ. Ix“ साध्यागमने तवापि दास्यामीति " म.। "सावागमनेन दास्यामीति" इ.। 163
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy