SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ KA पिण- I दि. काइयो- पेतम् उगम | पोर कामामृतिका निरूपणम् । + ८ ॥ + येण, द्रव्यस्य-घृतादेवस्थान द्रष्यस्थितिस्ता यावत्स्थापित चिराख्यं, तच्चोत्कृष्टतो देशोनामपि पूर्वकोटि सम्भवति । इत्व- राख्यभाइ-त्रिगृहान्तरं साधो पङ्किस्थितगृहप्रयमध्यादेकस्मिन् विहरतस्तृतीयगृहे साधुदर्शनादानार्थ यस्तादौ स्थापित भक्तादि तदित्वरं, एतय करूप्यं, गृहप्रयादुपरि नैवेति गाथार्थः ॥ ३९ ॥ उक्ता स्थापना, अथ षष्ठं प्रामृतिकारूपमाह बायरसुहमुस्सक्कण-मोसकणमिय दुहेह पाइडिया। परओ करणमुस्सक्कण-मोसकणमारओ करणं ॥ ४० ॥ व्याख्या-बायरसहमुस्सकण ति 'बादरं च स्थुरारम्भगोचरतया स्थरं 'सूक्ष्म च' सूक्ष्मारम्भगोचरतया अल्पं, समाहारत्वावादरसूक्ष्म, चादरसूक्ष्म न ददुवक व समर्पण, सामेति गम्यते, बादरसूक्ष्मोरध्वष्कण । तथा 'ओसकणं'ति 'च' शब्दाध्याहारावादरसूक्ष्मविशेषणानुशेश्च पादरसूक्ष्माववकणं च-स्थूलाल्पावसर्पणं, इत्येवं द्विधा' द्विप्रकारा 'इह' अत्र प्रकरणे, अन्यत्र प्रकारान्तरेणापि "तं पागडमियरं वा, करेइ उज्जुअणुज्जुवे"त्येवं विधेन दैविध्यं समस्तीत्यत इत्युक्त, प्राभूतिका पूर्वोक्तशब्दार्था स्यादिति शेषः। उत्वकणाववष्कणस्वरूपमाह-'परओ इत्यादि, स्वयोगप्रतिकालावधेः 'परतो'ऽग्रतः 'करण' आरम्भस्य प्रवर्सनं, किमित्याह-'उत्ष्वकर्ण' उत्वकणशब्दार्थ उच्यत इति शेषः। तथा 'अवष्यष्कणं' अवध्वष्कणशब्दार्थ उच्यते, किं तदित्याह-स्वयोगप्रवृत्तिकालावधेरारतो-किरणसाध्वर्थमारम्भस्य प्रवर्तनं । इह पक्षममुत्सर्पणमवसर्पणं चा सूक्ष्मप्राभृतिका, यथा काचिसूत्रं कर्तयन्ती दारकेण भोजनं 162 ॥ ३८॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy