________________
दीयमानं साना ने, ततो नवनीतदानकुख्या पुनः स्थापनामकार्षीः, एवं मन्धु दानया, एवं तदानया इत्येवं परम्परस्थापनाऽपि क्षीरे स्यादेव मिक्षुरसादिष्वपि यथासम्भवं वाच्यमिति । तथा 'घयाइयरं'ति 'घृतादि' घृतगुडप्रभृतिक्रमविकारिद्रव्यं किमित्याह - 'इत्तरद्' अनन्तरं भण्यते-घृताद्यविकारिद्र्ष्येष्वनन्तरस्थापनैव स्यादित्यर्थः । तथा 'दब्बडिई जाब चिरंति द्रव्यस्य घृतगुडादेः 'स्थिति' र्विवक्षितपर्यायेणावस्थानं द्रव्यस्थितिस्तां यावन्मर्यादीकृत्य 'चिरं चिरस्थापितमित्यर्थः । भण्यत इति प्रक्रमः । तच्चोत्कृष्टतो देशोनामपि पूर्वकोटिं यावत्सम्भवतीति । तथा 'अचिरं तिघरंतरं कति 'अचिरं' इत्वरस्थापितं मम्यते, किं तदित्याह 'त्रिगृहान्तरं' गृहश्रयान्तरालवर्त्तिद्रव्यं । इदमुक्तं भवति-पतिस्थितगृहत्रयमध्यादेकस्मिन् गृहे साधुसङाटकस्य भिक्षां जिघृक्षोस्तदपस्तृतीयगृहादेकस्यापि साधोर्दृष्टिविषयभूतात्तद्दानार्थ स्वस्तस्थापितं कचिद् भक्ताद्यानयति तदित्वरस्थापितं एतच प्रज्ञापनामात्रेणैवैवमुच्यते, न पुनः परिहार्य, अत एवाह'क' ति 'कल्प्यं' कल्पनीयं “भिक्खरगाही एगत्थ, कुणइ बीओ य दोस्र उवओगं" इत्याद्यागमाभिज्ञसाधून ग्रामं, आवरितत्वाद, उत्कृष्टाचीर्णाम्याहृतवदिति गाथार्थः ॥ ३९ ॥
प्रतिपादितः स्थापनाख्यः पञ्चमः पिण्डोमदोषः, साम्प्रतं तमेव षष्ठं प्राभृतिकामियानं प्रतिपादयितुमाह-डी० की प्रतीक्षा, 'उस्खा' स्थाली, तदादि स्वस्थानं, तस्मादुद्धृत्यान्यत्क्षेपणस्थानं परस्थानं स्वयमत्र ज्ञेयं, श्रीरावणादि परम्परायेोगात् परम्परं, घृतादि इतरदनन्तरं, अनन्तरपर्यायान्तराभावात् । तथा 'द्रम्य स्थिति पर्याXsagar निष्काशितजलस्वक माषादर्याग्भाषि वा दधिपरिणामविशेषो मधुः ।
161