________________
*
RA
EX*
स्थापना स्वरथानादिभेदेन त्रिधाऽपि प्रत्येक द्विधा भवतीति गाथार्थः ॥ ३८ ॥ अथ स्वस्थानादिम्वरूपमाह--
उगमविशुद्धि चुल्लुक्खाइ सट्ठाणं, खीराइ परंपरं घयाइयरं । दवट्ठिई जाव चिरं, अचिरं तिघरंतरं कप्पं ॥३९॥ 18 पोडशके काइयो- व्याख्या--'चुल्लि वाभिमाणी “उसा थाली चुल्ल्युखे, ते आदी यस्याःवचुल्लकादेराधारभूतवस्तुनः तच्चु- स्वस्थानपेतम् ।
ल्ल्युखादि, किमित्याह-'स्वस्थान' निजाश्रयो, भण्यत इति शेषः । अयमत्र भावार्थ:-मक्तपाकस्य स्वस्थानं द्विधा | स्थापनादे मवति-स्थानस्वस्थानं भाजनस्वस्थानं च । तत्र चुल्ल्यादिकं तिष्ठत्यस्मिन् स्थाल्यादीति स्थानमाधारस्तद्रपं स्वस्थान स्थान
स्वरूपम् । स्वस्थानमुरूयते । स्थाल्यादिकं तु भाजनस्वस्थानमिति | सुस्थिठादिकं छब्बकवारकादिकं च परस्थानमुच्यत इति स्वयमेव द्रष्टव्यं, सुजानत्वाम गाथायां नोक्तमिति । स्थापनायोजना तु प्रागदर्शितैवेति । तथा 'स्वीराइपरंपर'सि क्षीरादिदुग्धेचरसप्रभृतिद्रव्यं, किमित्याह-दधि-प्रक्षण ककवादिपर्यायपरम्पराऽन्वितत्वात्परम्परं भण्यत इति शेषः । अयमर्थ:क्षीरादिविकारद्रव्येषु परम्परास्थापनाऽपि स्यात् | कवमिति चेदुच्यते-किल काचिदगारिणी केनापि साधुना क्षीरं याचिता सती क्षणान्तरे दास्यामित्यम्युपगम्य समयान्तरे तत्सम्प्राप्तौ अन्यत्र लब्धदुग्ध साधु प्रत्युवाच, यदुत-गृहाणेदं, तेन चोकं-लब्ध मयाऽन्यत्र प्रयोजनोत्पचौ तु युष्मदीयमपि गृहीष्ये । एवं चाकर्ण्य सा ऋणभीतव अद्य तावत्साधुन
गृहाति (ग्रन्थानं १०००), दातव्यं चेदं मयाऽस्मायन्यथा साधुणं दुर्मोक्षमिह परत्र च भविष्यति, न चेदमित्थमेव IMLघ शक्यते, विनश्वरत्वात्ततो दघि कृत्वेदमागामिनि दिने दास्यामीति विचिन्त्य स्थापनाशकार । ततो द्वितीयदिने दधि X.य. ह. अ. पुस्तकेब्वेवंविधः पाठः, क. प. पुस्तकयोस्तु “ यस्य पुल्ल्युखादेरा.” इति पाठः |
160
HA***
*