SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चूर्ण-औषधद्रव्यसंयोगस्तेन गृहिणोऽपितेन साधुर्यल्लमते तत्स्वद्रव्य क्रीतं १। कथादीति, भक्ताद्यर्थ +धर्माद्याख्यान, तया यदवाप्तं तत्स्वभावक्रीतं २ । धनादीति, धनं-सचित्ताचित्तमिश्रमेदं स्वद्रव्यं, तेन साध्वयं गृही गृहीत्वा xयद्देयं ददाति तत्परद्रज्यक्रीतं ३ । भक्तमलादीति, कश्चित्साधुभक्तः स्वविज्ञानेन रञ्जितजनान याचयित्वा यद्ददाति तत्परभावक्रीतं ४ । सर्वत्रादिशब्दस्तद्गतानेकभावदर्शनायेति गाथार्थः ॥ ४३ ।। उक्तं क्रीतं, अथ नवमं प्रामित्यमाह-- समणट्टा उच्छिदिय, जं देयं देइ तमिह पामिच्चं । तं दुटुं जइभइणी-उद्धारियतेल्लनाएणं ॥४४॥ व्याख्या-'श्रमणार्थ' यतिनिमित्तं 'उच्छिदियत्ति 'उच्छिध' अन्यत उद्यतकं गृहीत्वा यत्किञ्चिद् 'देय दातव्यं मतादिपस्तु 'याति प्रगन्य एव प्रयच्छति, गृहस्थ इति गम्यते तदु' दातव्यं मक्तादिवस्तु 'इह' अत्र प्रकरणे प्रवचने वा 'पामिचंति प्रामित्यमपमित्यं वा, उच्यत इति शेषः । इदं चात्र सामान्यभणनेऽपि लौकिकलोकोचरापमित्य मेदाद्विविधं विज्ञेयं, आगमे तथा भणनाबदाह-"पामिचं पिय दुविह, लोइयलोउत्तरं समासेणं ।" इत्यादि । 'त'ति पुनः शन्दार्थस्य गम्यमानत्वात तत्पुन 'ईष्ट दोषकारि । केन प्रत्ययेनेत्याह-यतिमगिन्युद्धारिततैलज्ञातेन, यतिमगिन्यासाधुस्वना 'उद्धारित' मूल्यामावादुद्धारके गृहीतं यत्तल-स्नेहविशेषस्तस्य तल्लक्षणं वा 'ज्ञात' उदाहरण; तेन । तश्चेदं-- । तेणं काले गं ते णं समए गं कोसलाविसए एगो कुलपुत्तओ होत्था । सो य धम्म सोऊण संजायसंवेगो निक्खंतो। +“ धर्मव्याख्यानतया "ह, म.1x" यद्ददाति" क. ह. म.। 162 SNEPALNACANCE
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy