________________
तत्थ पविसे | अन्नमहाणसुवक्वड, जं वा सन्नी मयं भुंजे ॥१॥" तथा 'कल्पते' परिमोक्तुं युज्यते, साधुनामिति गम्यते 'पात्र' स्वभाजनं, पूतिमत्तादिलिप्समिति द्रष्टव्यं । किंविशिष्टं सदित्याह - 'कुता' विहिता अङ्गुलिप्रोज्छन करीषोवर्त्तनादूर्ध्वमिति द्रष्टव्यं, 'त्रय' खिमङ्ख्याः 'कल्पा' जलक्षालनरूपा यस्य तत्कृतन्त्रिकल्पमिति गाथार्थः || ३६ ||
व्याख्यातः पूत्याख्यस्तृतीयः पिण्डोद्वमदोषः, अथ तमंत्र मिश्रजाताख्यं चतुर्थं व्याख्यातुमाह
दी० - प्रथमे दिने 'कर्म' कार्मिक, त्रीणि दिनानि तु पूर्ति स्थान, किं तदित्याह कृतकार्मिक पार्क गृहं तत्र दिनचतुष्टयं न विहर्तव्यं, तथा त्रिलेपं पिटर स्याल्यादि, इह कार्मिकपकानन्तरं स्वायं वास्त्रयं भक्तरन्धनेन अकृतत्रिकल्पस्थ स्थायादेः खरण्टनत्रयं त्रिलेपमाहुः, चतुर्थलेपे तु न पूतिरिति मात्रः । कृतत्रिकल्पे प्रथममेव शुद्धयति । तथा कल्पते यतीनां 'पा' स्वभाजनं, पूतिभक्तादिलितमिति गम्यं क्रतत्रिकल्पं - अङ्गुलीप्रोञ्छन करीषोद्वर्त्तनादुद्धं कृतास्त्रयः कल्याललचालनरूपा यत्र तचथेति गाथार्थः ।। ३६ ।। उक्तं पूतिकर्म, अथ चतुर्थ मिश्रज्ञाताख्यमाह
जं पढमं जावंतिय-पासंडिजईण अध्पणो य कए। आर भइ त तिमीसं ति, मीसजायं भवे तिविहं ॥ ३७ ॥
व्याख्या- 'ज' ति यदोदनादि 'प्रथम' आदित एव अग्निसन्धुक्षणा + विश्रयणदानादेः प्रसूतीत्यर्थः, आरमेत X तन्मतं मवेदिति सम्बन्धः । किमर्थमित्याह - 'जावतिये 'त्यादि 'यावदर्शिका' समस्तभिक्षुकाः 'पाषण्डिन' * अन्यमद्दानसोपस्कृतं तदयावे तु यम् [ 'संज्ञी' ] श्रावकः स्वयं मुझे तन्महानसोपस्कृतमपि गृह्णन्ति ( पर्यायाः अ. ) । + णादणा प. क. इ. अ. 1 X आरभते प. क. इ. अ. । हु पापण्डिका प. क. इ. 1
157