________________
उद्गमवोडपके दागृहपात्रविषय
विमागम्
दी०--'कार्मिकवेशनेन' तप्तधृतराजिकादिश्वपादिना धृमितं, अथवा कार्मिकस्वरण्टिने माजने 'कृ' निष्पादितं स्थापित विशुद्धिारातमकादि आहारपूतिरुच्यते, न केवलं तव, कार्मिकलिप्तहस्तादिस्पृष्टं चेति गाथार्थः ॥ ३५ ॥ अत्र विशेषमाह-- भयो-I पढमे दिणम्मि कम्म, तिपिण उपूइकयकम्मपायघरं । पूइ तिलेवं पिढरं, कप्पइ पायं कयतिकप्प॥३६॥
न्याययाः-'प्रथम' आय-पत्राधाकर्मणः पालो विहिन इत्ता दिने दिवसे 'कर्म' आधार्मिकं । "तिण्णि उत्ति | ॥३५ 'श्रीषि विमलयानि दिनानि पुनः 'पूति' पून्यमिधानं स्वादिति शेषः। किं तदित्याह-'कयकम्मपायधति 'कृतो'
विहितः 'कर्मण' आधाकाहारस्य 'पाको रन्धनं यत्र तत्कृतकर्मपाकं, तच तद्गृहं चेति कृतकर्मपाकगृहं । तथा 'पूति' अपवित्र स्यादिति वर्त्तते । किं उदित्याह-'तिलेवं पिढरं ति 'त्रयनिसङ्ख्या 'लेपा' मक्तादिदिग्धतारूपा यस्य तत्त्रिले 'पिठर स्वालिका । अत्र वृद्धसम्प्रदाय:-जम्मि य मारणे कम्मियं रद्धं तम्मि अकयतिकप्पे बह गिही अप्पणो अढाए रंधर तो तं पूई, पुणो बीयवाराए जे रंघद तं पि पई, पुणो त्रि तइयवाराए जं रंघह तं पि पूर, चउत्थवाराए सुद्धं ति । बह अहाभावेण गिट्टी निरवयदे धारतियं कप्पिए रंघह तो पहमवेलाए वि सुदं चैव चि । इह चाधाकर्मपाकानन्तरं स्वार्थ वारत्रयं भक्तरन्धनेन यत्स्थालिकाया: खरण्टनत्रयं सम्पद्यते तल्लेपत्रयममिप्रेतमतस्तदन्विता स्वालीका तदुपसंस्कृतं मक्तं च | पूति भवतीति मावार्थः । अतः कार्मिकपाकगृहे दिनचतुष्कं न प्रवेष्टव्यं, परं "xअतरंताई जोग्गा-सईएनगिण्हति
४ अनिर्वाहादी, धाविशव्याद्वारपानादिप्रहः । + शुद्धाभावे । . . . ... ... ... ...
॥